________________ श्रीजीवाजीवाभिगम-सूत्रम् :: अ० 1 तृतीया प्रतिपत्तिः ] [ 281 श्रद्धजोयणं उड्ड उच्चत्तेणं पंचधणुसयाई विखंभेणं सव्वरयणामए अच्छे सराहे लरहे घटे म? णीरए णिम्नले णिप्पंके णिकंकडच्छाए सप्पभे [ सस्सिरीए ] समरीए सउज्जोए पासादीए दरिसणिज्जे अभिरुवे पडिस्वे 5 / / सू० 124 // तीसे णं जगतीए उप्पिं बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया पराणत्ता, सा णं पउमवरवेदिया श्रद्धजोयणं उड्ढ उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सव्वरयण्णामए जगतीसमिया परिक्खेवेणं सव्वरयणामई जाव पडिरूवा 1 / तीसे णं परमवरवेड्याए अयमेंयाख्वे वराणावासे पराणत्ते, तंजहा-वइरामया नेमा रिट्टामया पइट्ठाणा वेरुलियामया खंभा मुवराणरुप्पमया फलगा वइरामया संधी लोहितक्खमइयो सूईयो णाणामणिमया कलेवरा कलेवरसंघाडा णाणामणिमया रूवा नाणामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहायो जोतिरसामया वंसा वंसकवेल्लुया य रययामईश्रो पट्टियाश्रो जातरूवमयीयो श्रोहाडणीयो वइरामयीयो उवरि पुछणीयो सव्वसेए रययामते साणं छादणे 2 / सा णं पउमवरवेइया एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं खिखिणिजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं कणयजालेणं रयणजालेणं एगमेगेणं पउमवरजालेणं सव्वरयणामएणं सव्वतो समंता संपरिविखत्ता 3 / ते णं जाला तवणिजलंबसगा सुवरणपयरगमंडिया णाणामणिरयण-विविह-हारद्धहारउवसोभित-समुदया ईसिं अगणमराणमसंपत्ता पुव्वावर-दाहिण-उत्तरागतेहिं वाएहि मंदागं 2 एजमाणा 2 कंपिज्जमाणा 2 लंबमाणा 2 पझझमाणा 2 सद्दायमाणा 2 तेणं श्रोरालेणं मणुगणेणं कराणमणणेव्वुतिकरणं सद्देणं सव्वतो समंता श्रापूरमाणा सिरीए अतीव उवखोभेमाणा 2 चिट्ठति 4 / तीसे णं पउमबरवेइयाए तत्थ तत्थ देसे तहिं तहि बहवे हयसंघाडा गयसंघाडा नरसंघाडा किराणरसंघाडा किंपुरिससंघाडा महारगसंघाडा गंधव