SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 14 ] [ श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः समाणा कुत्तिश्रावणभूया परवादियपमहणा (परवाईहिं अणोक्ता अराणउत्थिएहिं अणोद्धंसिज्जमाणा विहरंति अप्पेगइया पायारधरा) चोदसपुब्बी दुवालसंगिणो समनगणिपिडगधरा सव्वरखरसरिणवाइणो सव्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितह वागरमाणा संजमेणं तवसा अप्पाणं भावमाणा विहरंति 2 // सू० 16 // तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरिथासमिश्रा भासासमिया एसणासमिया श्रादाण-भंडमत्त-निक्खेवणासमिया उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिया मणगुत्ता वयगुत्ता कायगुना गुत्ता गुत्तिदिया मुत्तवंभयारी श्रममा अकिंचणा (अकोहा श्रमाणा श्रमाया अलोभा संता पसंता उवसंता परिणिव्वुया अणासवा) अग्गंथा (छिराणग्गंथा) छिराणसोबा निरुवलेवा कंसपातीव मुक्कतोश्रा संख इस निरंगणा जीवो विव अप्पडिहयगती जचकणगंपिव जातरूवा श्रादरिसफलगाविव पागडभावा कुम्मो इव गुतिंदिया पुक्खरपत्तं व. निस्वलेवा गगामिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा. सूर इव दित्ततेबा सागरो इव गंभीरा विहग इव सव्वो विप्पमुक्का मंदर इव अप्पकंपा सारयसलिलं व सुद्धहिथया खग्गिविसाणं व एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायत्थामा सीहो इव दुद्धरिसा वसुधरा इव सव्वफासविसहा सुहुबहुश्रासणे इव तेअसा जलंता 1 / नत्थि णं तेसि णं भगवंताणं कत्थइ पडिबंधे भवइ, से अ पडिबंधे चउबिहे पराणत्ते, तंजहा-दव्वयो खित्तयों कालो भावो, दव्वयो णं सचित्ताचित्तमीसिएसु दव्वेसु, खेत्तयो गामे वा णयरे वा रगणे वा खेत्ते वा खले वा घरे वा अंगणे वा, कालो समए वा श्रावलियाए वा जाव अयणे वा अरणतरे वा दीहकालसंजोगे, भावयो कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसि ण भवइ 2 / ते णं भगवंतो वासा
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy