SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीजीवानीवाभिगम-पत्रम् : अधिकारः 1 तृतीया प्रातपत्तिः / भंते ! मणुया किमाहारमाहारेंति ?, गोयमा ! पुढविपुष्फफलाहारा ते मणुयगणा पराणत्ता समणाउसो ! 22 / तीसे णं भंते ! पुढवीए केरिसए आसाए पराणते ?, गोयमा ! से जहाणामए गुलेति वा खंडेति वा सकराति वा मच्छंडियाति का भिसकदेति वा पप्पडमोयएति वा पुष्फदामेइ वा पुष्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा श्रायंसोवसाति वा श्रणोवसाति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकडीए वराणेणं उववेए जाव फासेणं, भवेतारूवे मिता ?, नो इशाढे समझे, तीसे णं पुढवीए एत्तो इट्टयराए चेव जाव मणामतराए चे प्रासाए णं पराणत्ते, तेसि णं भंते ! पुष्फफलाणं केरिसए श्रासाए पगणते ?, गोयमा ! से जहानामए चाउरंतचकवट्टिस्स कलाणे पवरभोयणे सतसहस्सनिष्फन्ने वराणेणं उववेते गंधेणं उपवेते रसेणं उबवेते फासेणं उववेते आसाइगिज्जे वीसाइणिज्जे दीवणिज्जे बिहणिज्जे दप्पणिज्जे मयणिज्जे सविदियगातपल्हायणिज्जे, भवेताळवे सिता ?, णो तिण? सम?, तेसि णं पुष्पफलाणं एत्तो इट्टतराए चेव जाव श्रास्साए णं पराणत्ते 23 / ते णं भंते ! मणुया तमाहारमाहारित्ता कहि वसहि उति ?, गोयमा ! रुस्खगहालता णं ते मणुयगणा पराणत्ता समणाउमो ! 24 / ते णं भंते ! रुक्खा किंसंठिया पराणता ?, गोयमा ! कूडागारसंठिता पेच्छाघरसंठिता सत्तागारसंठिया भयसंठिया थूभसंठिया तोरणसंठिया गोपुरचेतियपा(या)लगसंठिता अट्टालगसंठिना पासादसंठिया हम्मतलसंठिया गवक्खसंठिया वालग्गपोत्तियसंठिया वलभीसंठिया अराणे तत्थ बहवे वरमवण-सयणासण-विसिट्ठ-संठाणसंठिता सुहसीयलच्छाया णं ते दुमगणा पराणत्ता समणाउसो ! 25 / अस्थि णं भंते ! एगोख्यहीवे दीवे गेहाणि वा गेहावणाणि वा ?, णो तिण? सम8, रुवखगेहालया णं ते मणुयगणा पमणत्ता समणाउसो ! 26 / अस्थि णं भंते ! एगूख्यदीवे 2 LIFEHitr
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy