SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 242 ) .: श्रीमदागमसुधासिन्धुः / पञ्चमो विभाग णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडं उदगवारसमाणं गहाय तं तापिय ताविय कोट्टित कोट्टित उभिदिय उभिदिय चुरिणय चुगिणय जाव एमाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा, से णं तं सीतं सीतीभूतं अश्रोमएणं संदंसएणं गहाय असब्भावपट्ठवणाए उसिणवेदणिज्जेसु णरएसु पक्खिवेजा, से णं तं उम्मिसिय-णिमिसियंतरेणं पुणरवि पच्चुद्धरिस्सामित्तिकटटु पविरायमेव पासेना पविलीणमेव पासेजा पविद्धत्थमेव पासेजा णो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चुद्धरित्तए 11 / से जहा वा मत्तमातंगे [पाए] कुजरे सट्ठिहायणे पढम-सरयकालसमतंसि वा चरम-निदाघकालसमयंसि वा उराहाभिहए तराहाभिहए दवग्गि-जालाभिहए बाउरे सुसिए (झिजिए) पिवासिए दुबले किलंते एक्कं महं पुक्खरिणिं पासेजा चाउकोणं समतीरं अणुपुब्व-सुजाय-वप्प-गंभीर-सीतलजलं संकराणा-पत्तभिसमुणालं बहुउप्पलकुमुद-णलिण-सुभग-सोगंधिय-पुंडरीय-महापुंडरीय-सयपत्त-सहस्सपत्त-केसरफुल्लोवचियं छप्पय-परिभुजमाणकमलं अच्छ-विमल-सलिल पुराणं परिहत्थभमंत-मच्छकच्छभं अणेग-सउण-गण-मिहुणय-विरइय-सददुन्नइय-महुरसर. नाइयं तं पासड, तं पासित्ता तं योगाहइ, श्रोगाहित्ता से णं तत्थ उराहंपि पविणेजा तिराहपि पविणेजा खुहंपि पविणिज्जा जरंपि पविणिज्जा दाहंपि पविणिजा णिहाएज वा पयलाएज वा सति वा रति वा धिति वा मति वा उपलभेजा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरिजा, एवामेव गोयमा ! असम्भावपटुवणाए. उसिणवेयणिज्जेहिंतो णरएहितो ोरइए - उबट्टिए समाणे जाई इमाई मगुस्सलोयसि भवंति गोलियालिंगाणि वा सोंडियालिंगाणि वा भिंडियालिंगाणि वा श्रयागराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रुप्पागराणि वा सुक्न्नागराणि वा हिरराणागराणि वा कुभारागणी इ वा.
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy