________________ 240 ] . [ श्रीमदागमसुधासिन्धुः पश्चमो विभागः गोयमा ! चत्तारि समुग्धाता पराणत्ता, तंजहा–वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए. वेउब्वियसमुग्घाए, एवं जाव अहेसत्तमाए 13 // सू० 88 // इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतिया केरि. सयं खुहप्पिवासं पचणुब्भवमाणा विहरति ?, गोयमा ! एगमेगस्स णं रयणप्पभापुढविनेरतियस्स असम्भावपट्ठवणाए सव्वोदधी वा सव्वपोग्गले वा श्रासगंसि पविखवेजा णो चेव णं से रयणप्पभाए. पुढवीए णेरतिए तित्ते वा सिता वितराहे वो सिता, परिसया णं गोयमा ! रयणप्पभाए रतिया खुधप्पिवासं पचणुब्भवमाणा विहरंति, एवं जाव अधेसत्तमाए 1 / इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतिया किं एकत्तं पभू विउवित्तए पुहृतंपि पभू विउवित्तए ?, गोयमा ! एगंत्तपि पभू पुहुत्तंपि पभू. विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुदि-करवत्तअसि-सत्ती-हल-गता-मुसल-चकणाराय-कुत-तोमर-मूल-लउडभिंडमाला य जाव भिंडमालरूवं वा पुहृत्तं विउव्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेजाइं णो असंखेजाई संबद्धाइंनो असंबद्धाइं सरिसाई नो असरिसाइं विउध्वंति, विउम्बित्ता अराणमराणस्स कायं अभिहणमाणा अभिहणमाणा वेयणं उदीरेंति उज्जलं विउलं पगाढं ककसं कडयं फरसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए 2 / छट्टसत्तमासु णं पुढवीसु नेरझ्या बहू महंताई लोहियकुंथूरूवाई वहरामइतुंडाई गोमयकीडसमाणाई विउव्वंति, विउवित्ता अन्नमन्नस्म कायं समतुरंगेमाणा खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा 2 अंतो अंतो श्रणुप्पविसमाणा 2 वेदणं उदीरंति उजलं जाव दुरहियासं 3 / इमीसे णं भंते ! रयणप्पभाए पुढेवीए नेरइया कि सीतवेदणं वेइंति उसिणवेदणं वेइंति सीउसिणवेदणं वेदेति ?; गोयमा ! यो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं, ते अप्पयरा उगहजोणिया वेदेति, एवं जाव