________________ 210 ] [ श्रीमदागमसुधासिन्धुः पञ्चमो विभागः संखेजगुणाश्रो, हेमवतेरराणवास-कम्मभूमिग-मणुस्सित्थियात्रोदोवितुल्लायो संखिजगुणाश्रो, भरतेरवतवास-कम्मभूमगमणुस्सित्थियायो दोवि तुल्लायो संखिजगुणायो, पुनविदेह-अवरविदेह-कम्मभूमग-मणुस्तित्थियायो दोवि तुल्लाश्रो सखेजगुणात्रो 3 / एतासि णं भंते ! देवित्थियाणं भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कयरा 2 हितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवायो वेमाणियदेवित्थियात्रो भवणवासिदेवित्थियात्रो असंखेजगुणायो वाणमंतरदेवित्थी(वीया)यो असंखेजगुणाश्रो जोतिसियदेवित्थियायो संखेजगुणायो 4 / एतासि णं भंते ! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीणं मणुस्सित्थीयाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं देविस्थीणं भवणवासियाणं वाणमंतरीणं. जोतिसियाणं वेमाणिणीण य कयरा 2 हितो अप्पा वा बहुश्रा वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा अंतरदीवग-अकम्मभूमगमणुस्सिस्थियायो देवकुरु-उत्तरकुरु-कम्मभूमग-मणुस्सित्थियायो दोवि संखेजगुणायो हरिखास-रम्मगवास-कम्मभूमग-माणुस्सित्थियात्रो दोवि संखेजगुणायो, हेमवतेरगणवयवास-अकम्मभूमग-मणुस्सित्थियायो दोऽवि संखेजगुणात्रो, भरहेरवतवास-कम्मभूमग-मणुस्सित्थीयो दोऽवि तुल्लायो संखेजगुणाश्रो, पुलविदेह-अवरविदेह-वास-कम्मभूमग-मणुस्सिस्थियात्रो दोवि संखेज़गुणात्रो, वेमाणियदेवित्थियात्रा असंखेजगुणाओ, भवणवासिदेवित्थियात्रो असंखेजगुणायो, खहयर-तिरिक्खजोणित्थियात्रो असंखेजगुणाश्रो, थलयर-तिरिक्खजोणित्थियाउ संखि जगुणाश्रो, जलयरतिरिवखजोणि त्थियायो संखेनगुणायो, वाणमंतरदेवित्थियायो संखेजगुणाश्रो जोइसियदेवित्थियायो संखेनगुणायो 5 // सू० 50 // इथिवेदस्स णं * भंते ! कम्मस्स केवइयं कालं बंधठिति पराणता ?, गोयमा ! जहन्नेणं सागरोवमस्स दिवड्डो सत्तभागो[उ] पलियोवमस्स असंखेजतिभागेण ऊणो