SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाज़ीवाभिगम-सूत्रम् :: द्वितीया प्रतिपत्तिः ] / 205 थलयर तिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पराणत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसं पुब्धकोडी 4 / एवं भुयपरिसप्पथलयरतिरिक्खजोणित्थियो 5 / एवं खहयरतिरिक्खित्थीणं जहन्नेणं अंतोमुहुत्तं उकोसेणं पलिग्रोवमस्स असंखेजतिभागो 6 / मणुस्सित्थीणं भंते ! केवतियं कालं ठिती पाणता ?, गोयमा ! खेत्तं पडुन जहराणेणं अंतोमुहुत्तं उकोसेणं तिगिण पलिश्रोवमाई, धम्मचरणं पडुच्च जहराणेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी 7 / कम्मभूमयमणुस्सित्थीणं भंते ! केवइयं कालं ठिती पराणत्ता ?, गोयमा! खित्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनी पलियोवमाई धम्मचरणं पडुच जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुषकोडी / भरहेरवय-कम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पराणत्ता ?, गोयमा ! खेतं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं निन्नि पलियोधमाई, धम्मचरणं पडुच जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुचकोडी 1 / पुचविदेह-अवरविदेह-कम्मभूमग-मणुस्सित्थीणं भंते ! केवतियं कालं ठिती पराणत्ता ?, गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उकोसेणं पुवकोडी धम्मचरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी 10 / अकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पराणत्ता ?, गोयमा ! जम्मणं पडुच्च जहन्नेणं देसूणं पलियोवमं पलियोवमस्स असंखेजतिभागऊणगं उक्कोसेणं तिन्नि पलिग्रोवमाई संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी 11 / हेमवएरगणवए जम्मणं पडुच्च जहन्नेणं देसूणं पलिश्रोमं पलियोवमस्स असंखेजइभागेण ऊणगं उक्कोसेणं पलिग्रोवमं, संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उकोसेणं देसूणा पुञ्चकोडी 12 / हरिवास-रम्मयवास-अकम्मभूमगमणुस्सित्थीणं भंते ! केवइयं कालं ठिई परणता ?, गोयमा ! जम्मणं पडुच्च जहन्नेणं देसूणाई दो पलिश्रोवमाई पलियोवमस्स असंखेजतिभागेण
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy