________________ 168 ] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभगाः वयासी-जाणासि णं तुम पासो ! कति परिसायो पराणत्तायो ? जाणामि चत्तारि परिसायो पराणत्ता, तंजहा-खत्तियपरिसा गाहावइपरिसा माहणयरिसा इसिपरिसा 1 / जाणासि णं तुमं पएसी राया ! एयासिं चउराह परिसाणं कस्स का दंडणीई परासत्ता ? हंता ! जाणामि 2 / जे णं खत्तियपरिसाए अवरज्झइ से णं हत्थच्छिराणए वा पायच्छिण्णए वा सीसच्छिराणए वा सूलाइए वा एगाहच्चे कूडाहच्चे जीवियायो ववरोविज्जइ 2 / जे णं गाहावइपरि. साए अवरज्झइ. से णं तएण वा वेढेण वा पलालेण वा वेढित्ता अगणिकारणं झामिजइ 4 / जेणं माहणपरिसाए अवरज्झइ से णं अणिट्टाहि. . अकंताहिं जाव अमणामाहिं वग्गूहि उवालंभित्ता कुडियालंकणए वा सूणगलंछणए वा कीरइ, निधिसए वा अाणविजइ 5 / जे णं इसिपरिसाए अवरज्मइ से णं णाइअणिवाहिं जाव णाइग्रमणामाहिं वग्गूहिं उबालभइ, एवं च ताव पएसी! तुमं जाणासि तहावि ण तुमं ममं वामं वामेणं दंड दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेणं विवच्चासं विवच्चासेणं वट्टसि 6 / तए णं पएसी राया केसि कुमारसमणं एवं वयासी-एवं खलु अहं देवाणुप्पिएंहिं पढमिल्लुएणं चेव वागरणेण संलत्ते तए णं ममं इमेयारूवें अज्झथिए जाव संकप्पे समुपजित्था-जहा जहा णं एयस्स पुरिसस्स वाम वामेणं जाव विवच्चासं विवच्चासेणं वट्टिस्सामि तहा तहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उवलभिस्सामि, तं एएणं अहं कारणेणं देवाणुप्पियाणं वामं वामेणं जाव विवञ्चासं विवच्चासेणं वट्टिए 7 // सू० 184 // तए णं केसी कुमारसमणे पएसीरायं एवं वयासी-जाणासि गणं तुमं पएसी! का ववहारगा पराणत्ता ? हंता जाणामि 1 / चत्तारि ववहारगा पराणत्ता-देइ नामेगे णो सराणवेइ 1, सन्नवेइ नामेगे नो देइ 2, एगे देइ वि सन्नवेइ वि 3, एगे णो देइ णो सगणवेइ 4, 2 / जाणासि णं तुमं पएसी !