SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 1126 ] [ श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः सोचा निसम्म हट्टतुट्ठ जाव हयहियए सयणिजायो अब्भुटठेति सयणिजायो अब्भुठेत्ता उववायसभायो पुरथिमिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरयं अणुपयाहिणीकरमाणे अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं तोरणेणं अणुपविसइ अणुपविसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहइ पचोरुहित्ता जलावगाहं जलमजणं करेइ करित्ता जलकिड्ड करेइ करित्ता जलाभिसेयं करेइ करित्ता भायंते चोक्खे परमसुईभूए हरयायो पचोत्तरइ पच्चोत्तरित्ता जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छित्ता अभिसेयसभं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अंणुपविसइ अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने / सू० 134 // तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा भाभियोगिए देवे सदावेंति सहावित्ता एवं वयासीखिप्पामेव भो ! देवाणुप्पिया! सूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उबटुवेह 1 / तए णं ते पाभियोगिया देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं देवो! तह-त्ति प्राणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता. उत्तरपुरस्थिमं दिसीभागं श्रवक्कमंति, उत्तरपुरस्थिमं दिसीभागं श्रवक्कमित्त वेउब्वियसमुग्घाएणं समो. हणंति, समोहणित्ता संखेजाइं जोयणाइं जाव दोच्चं पि वेउब्वियसमुग्घाएणं समोहणित्ता अट्ठसहस्सं सोवन्नियाणं कलसाणं अट्ठसहस्सं रुप्पमयाणं कलसाणं अट्ठसहस्सं मणिमयाणं कलसाणं अट्ठसहस्सं सुवराणरुप्पमयाणं कलसाणं अट्ठसहस्सं सुवन्नमणिमयाणं कलसाणं अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं अट्ठसहस्सं. सुवरणरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भौमिजाणं कलसाणं एवं भिंगाराणं पायंसाणं थालाणं पाईणं. सुपतिढाणं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy