SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [ 111 श्रीराजप्रश्नीय-सूत्रम् : 1 ] पुरो दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा 18 // सू०.१०६ // सूरियाभे णं विमाणे एममेगे दारे अट्ठसयं चकझयाणं अट्ठसयं मिगझयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्याणं सउणिज्झयाणं सीहझयाणं उसमझयाणं अट्ठसंयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुवावरेणं सूरियाभे विमाणे एगमेगे दारे असीयं असीयं केउसहस्सं भवति इति मक्खायं 1 / तेसि णं दाराणं एगमेगे दारे पराणढेि पराणट्टि भोमा पन्नत्ता, तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा 2 / तेसि णं भोमाणं च बहुभज्झदेसभागे पत्तेयं पत्तेयं सीहासणे, सीहासणवन्नतो सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भहासणा पन्नत्ता 3 / तेसि णं दाराणं उत्तमागारा (उवरिमागारा) सोलसविहेहिं रयणेहिं उवसो. भिया, तंजहा-रयणेहिं जाव रि?हिं, तेसि णं दाराणं उप्पि अट्ठ मंगलगा सज्भया जाव छत्तातिछत्ता एवमेव सपुवावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं 4 // सू० 107 // सूरियाभस्स विमाणस्त चउदिसि पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता, तंजहा-असोगवणे, सत्तिवणे चंपगवणे, चूयगवणे, पुरथिमेणं असोगवणे दाहिणणं सत्तवन्नवणे पचत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे 1 / ते णं वणखंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साई थायामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किराहा किराहोभासा नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निद्धा निद्धोभासा तिव्वा तिव्वोभासा किराहा किराहच्छाया नीला नीलच्छाया हरिया. हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडितडियच्छाया रम्मा महामेहनिकुरुंबभूया ते णं पायवा मूलमंतो वणखंडवन्नो 2.
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy