________________ श्रीराजप्रश्नीय-सूत्रम् : सूर्याभः 1 ] [ 97 भावे पामह 1 / जाणंति णं देवाणुप्पिया ! मम पुब्बि वा पच्छा वा मम-एयरूवं दिव्वं देविष्टि दिव्वं देवजुई दिव्वं देवाणुभावं लद्धं पत्तं अभिसमराणागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुब्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविढि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहं उवदंसित्तए 2 // सू०५४ // तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभम्स देवस्स एयमट्टणो श्रादाति णो परियाणति तुसिणीए संचिट्ठति // सू० 55 // तए णं से सूरियाभे देवे समणं भगवंतं महावीरं दोच्चं पि तच्चं पि एवं वयासी-तुम्भे णं भंते ! सव्वं जाणह जाव उवदंसित्तए त्ति कटु समणं भगवंतं महावीरं तिक्खुत्तो पायाहिणपयाहिणं करेइ करित्ता वंदति नमंसति वंदित्ता नमंसित्ता उत्तरपुरस्थिमं दिसीभागं अवकर्मात अवकमित्ता वेउब्वियसमुग्घाएणं समोहणति समोहणित्ता संखिजाई जोयणाई दण्डं निस्सिरति यहाबायरे पुग्गले परिसाडति 2 अहासुहुमे पुग्गले परियायति 2 दोच्चं पि विउव्वियसमुग्घाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वति 1 / से जहा नाम ए श्रालिंगपुक्खरे इ वा जाव मणीणं फासो तस्स णं बहुसमरमणि जस्स भूमिभागस्त बहुमझदेसभागे पिच्छाघरमराडवं विउव्वति अणेग-खंभ-सयसंनिविट्ट-वराणो-ग्रंतो बहुसमरमणिज्ज भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति 2 / तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिट्ठति 3 // सू० 56 // ___तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स बालोए पणामं करेति करित्ता अणुजाणउ मे भगवं ति कटु सीहासणवरगए तित्थयराभिमुहे संणिसराणे 1 ! तए णं से सूरियामै देवे तप्पढमयाए नानामणि-कणग रयण-विमल-महरिह-निउणश्रोविय--मिसिमिसिंत-विरतिय. महाभरण-कडग-तुड़िय-वर-भूसणुजलं पीवरं पलंबं दाहिणं भुयं पसारेति 13