________________ श्रीराजप्रश्नीय-सूत्रम्.: सूर्याभः 1 ] [ 95 उत्तरिल्ले णिजाणमग्गे तेणेव उवागच्छति, जोयणसयसाहस्सितेहिं विग्गहेहिं श्रोवयमाणे वीतीवयमाणे ताए उकिट्ठाए जाव तिरियं असंखिजाणं दीवसमुदाणं मझमझेणं वीइवयमाणे वीइवयमाणे जेणेव नंदीसरवरे दीवे जेणेव दाहिणपुरस्थिभिल्ले रतिकरपवते तेणेव उवागच्छति उवागच्छित्ता तं दिव्वं देविढि जाव दिव्वं देवाणुभावं पडिसाहरेमाणे परिसाहरेमाणे पडिसंखेवेमाणे पडिसंखेवेमाणे जेणेव जम्बूद्दीवे दीवे जेणेव भारहे वासे जेणेव श्रामलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवंतं महावीरं तेणं दिवेणं जाणविमाणेणं तिक्खुत्तो श्रायाहिणं-पयाहिणं करेइ करित्ता समणस्स भगवतो महावीरस्स उत्तरपुरस्थिमे दिसिभागे तं दिव् जाणविमाणं ईसिं चउरंगुलमसंपत्तं घरणितलंसि ठवेइ ठवित्ता चरहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहिं तंजहा-गंधवाणिएण य णट्टाणिएण य सद्धिं संपरिवुडे तायो दिव्वाश्रो जाणविमाणाश्रो पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरहति 1 / तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीयो तायो दिव्वाश्रो जाणविमाणायो उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति, अवसेसा देवा य देवीयो य तायो दिव्वाश्रो जाणविमाणाश्रो दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति 2 / / सू० 48 // तए णं से सूरियाभे देवे चउहिं श्रग्गमहिसीहिं जाव सोलसहिं पायरक्खदेवसाहस्सीहिं अराणेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सब्विड्डीए जाव णादितरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदामि नमसामि जाव पज्जुवासामि // सू० 41 //