________________ 90 / / श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः जातिपुडा वा जूहियापुडाण वा मल्लियापुडाण वा राहाणमल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा णोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि वा श्रोभिजमाणाण वा कुट्टिजमाणाण वा भंजिजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा (परिभाइजमाणाण वा) भंडायो वा भंडं साहरिजमाणाण वा थोराला मणुराणा मणहरा घाणमणनिव्वुतिकरा सव्वतो समंता गंधा अभिनिस्सरंति भवे एयारूवे सिया ? णो इण? सम?, ते णं मणी एत्तो इट्टतराए चेव गंधेणं पन्नत्ता // सू० 31 // तेसि णं मणीण इमेयारूवे फासे पराणत्ते, से जहानामए प्राइणे ति वा रूए ति वा बूरे इ वा णवणीए इ वा हंसगब्भतूलिया इवासिरीसकुसुमनिचये इवा बालकुमुदपत्तरासी ति वा भवे एयारूवे सिया ? णो इण? सम?, ते णं मणी एत्तो इट्टतराए चेव जाव फासेणं पन्नत्ता॥ सू० 40 // ..तए णं से अाभियोगिए देवे तस्स दिव्वस्स जाणविमाणस्स बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउव्वइ अणेगखंभसयसंनिविट्ठ अभुग्गय-मुकय-वरवेइया-तोरणवर-रइय-सालभंजियागं सुसिलिट्ठ-विसिट्ठलट्ठ संठिय-पसत्थ-वेरुलिय-विमलखंभ णाणामणि-(कणगरयण)खचिय-उज्जलबहुसम-सुविभत्त-भूमिभागं ईहामिय-उसभ तुरग-नर-मगर-विहग-वालगकिनर-रुरु-सरभ-चमर-कुञ्जर-वणलय-पउमलयभत्तिचित्तं खम्भुग्गय-वइरवेइया-परिगयाभिरामं विज्जाहर-जमल-जुयल-जंतजुत्तं पिव अच्चीसहस्समालणीयं स्वगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचण-मणि-रयण-थूभियागं णाणाविह-पंचवराण-घण्टा-पडागपरिमण्डियग्गसिहरं चवलं मरीतिकवयं विणिम्मयंतं लाइय-उल्लोइयमहियं गोसीस-सरस रत्तचंदण-दहर-दिन्न-पंचंगुलितलं उवचिय-चंदणकलसं चंदण