________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं 3 ) [71 वीसाएमाणा परिभुजेमाणा एवं च णं विहरति, जिमियभुत्त्तरागयाविय णं समाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाई कामभोगाई भुजमाणा विहरति 8 // सूत्रं 52 // तते णं ते सत्थवाहदारगा पुवा(पञ्चा)वरराह-कालसमयसि देवदत्ताए गणियाए सद्धिं थूणामंडवायो पडिनिक्खमंति 2 हत्थसंगेलीए सुभूमिभागे बहूसु श्रालिघरएसु 4 कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणाघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघरएसु य कुसुमघरएसु य(जाव) उजाणसिरिं पञ्चणुभवमाणा विहरंति ॥सूत्रं 53 // तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्थवाहदारण एजमाणे पासति 2 भीया तत्था तसिया उबिग्गा पलाया महया 2 सद्देणं केकारवं विणिम्मुयमाणी 2 मालुयाकच्छाश्रो पडिनिक्खमति 2 एगंसि रुक्खमालयंसि ठिचा ते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी 2 चिट्ठति 1 / तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दाति 2 एवं वदासी-जहा णं देवाणुप्पिया ! एसा वणमऊरी अम्ह एजमाणा पासित्ता भीता तत्था तसिया उविग्गा पलाया महता 2 सद्देणं नाव अम्हे मालुयाकच्छयं च पेच्छमाणी 2 चिट्ठति तं भवियव्वमेत्थ कारणेणंतिकटु मालुयाकच्छयं अंतो अणुपविसंति 2 तस्थ णं दो पुट्ठ परियागये जाव पासित्ता अन्नमन्नं सदावेंति 2 एवं वदासी-सेयं खलु देवाणुप्पिया ! अम्हे इमे वणमऊरीअंडए साणं जाइमंताणं कुक्कुडियाणं अंडएसु अ पक्खिवावेत्तए 2 / तते णं तायो जातिमन्तायो कुक्कुडियायो ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीश्रो संगोंवेमाणीयो विहरिस्संति 3 / तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्सतित्तिकटु अन्नमन्नस्स एतमट्ठ पडिसुणेति 2 सए सए दासचेडे सद्दाति 2 एवं वदासी-गच्छह णं तुब्भे