________________ 52 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः रत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुपजित्था एवं खलु अहं इमेगां अोरालेगां जाव जेणेव अहं तेणेव हव्वमागए, से गूगां म्हा अट्टे सम? ?, हंता अस्थि, अहासुहं देवाणुप्पिया ! मा पडिबंध करेह 5 / तते गां से मेहे अणगारे समणेगां भगवया महावीरेगां अब्भणुनाए समाणे हट्ट जाक हियए उठाए उ?ई 2 त्ता समणं 3 तिक्खुत्तों आयाहिणं पयाहिणं करेइ 2 त्ता वंदइ नमसइ 2 ता सयमेव पंच महव्वयाइं प्रारुभेइ 2 ना गोयमाति समणे निग्गंथे निग्गंथीयो य खामेति खामेत्ता य तहाख्वेहिं कडाईहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं 2 दुरूहति 2 सयमेव मेहघण-सन्निगासं पुढविसिलापट्टयं पडिलेहति 2 उच्चारपासवणभूमि पडलेहति 2 दम्भसंथारगं संथरति 2 दम्भसंथारगं दुरूहति 2 पुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वदासी-नमोऽथु णं अरिहंताणं भगवंताणं जाव संपत्ताणं, णमोऽत्थु णं समणस्स भगवयो महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगते इहगतंतिकटु वंदति नमंतइ 2 ता एवं वदासी-पुब्बिंपिय णं मए समणस्स 3 अंतिए सव्वे पाणाइवाए पञ्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पञ्चक्खाते, इयाणिंपिणं अहं तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्खामिजाव मिच्छादसणसल्लं पञ्चक्खामि, सव्वं असणपाणखादिमसातिमं चउन्विहंपि श्राहारं पञ्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इट्टकंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकट्टु एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकटटु संलेहणा-भूसणाझसिए भत्तपाण-पडियाइक्खिए पायोवगए कालं. अणवर्कखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स श्रणगारस्स अगिलाए