________________ 44 ] [ श्रीपदागमसुधासिन्धुः / चतुर्थो विभागः उजला विउला (तिउला) कक्खडा जाप दुरहियासा पित्तजर-परिंगयसरीरें दाहयक्तीए यावि विहरित्या 11 / तते णं तुम मेहा ! तं उजलं जाव दुरहियासं सत्तराईदियं वेयणं वेदेसि सवीसं वाससतं परमाउं पालइत्ता अट्टवसमृदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणड्डमरहे गंगाए महाणदीए दाहिणे कूले विझगिरियामूले एगेणं मत्तवरगंधहत्थिाणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते 12 / तते णं सा गयकल भेया णवराहं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुमं मेहा ! गम्भवासायो विप्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुप्पलरत्तसूमा लए जासुमणारत्त-पारिजत्तय-लक्खारस-सरसकुंकुम-संभ भरागवन्ने इ8 णिगस्स जूहवइणो गणियायार-कणेरु कोत्यहत्थी अणेग-हत्यिसय. संपरिबुडे रम्मेसु गिरिकाणणेसु सुहसुहेणं विहरसि 13 / तते णं तुम मेहा ! उम्मुक्कबालभावे जोवणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवजसि 14 / तते णं तुम मेहा ! वणयरेहिं निव्वत्तिय. नामवेज्जे जाव चदंते मेरुपमे हत्थिरयणे होत्था, तत्थ णं तुमं मेहा ! सत्तुस्सहे (सत्तंगपइट्ठिए) तहेव जाव पडिरूवे, तत्थ णं तुमं मेहा ! सत्तमइयस्स जूहस्स आहेबच्चं जाव अभिरमेत्था, तते णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलितेसु वणंतेसु सुधूमाउलासु दिसासु जाव -मंडलवाएब तते णं परिभमंते भीते तत्थे जाव संजायभए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिबुडे सव्वतो समंता दिमोदिसि विप्पलाइत्था, तते णं तब मेहा ! तं वणदवं पासिता अयमेयारूवे अथिए जाव समुप्पजित्था-कहिराणं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुव्वे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अभवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणि जाणं कम्माणं खोवसमेणं ईहापूह-मग्गण-गवेसणं करेमाणस्स सन्निपुव्वे जातिसरणे समुपनित्था. 15 / तते णं तुम मेहा !