________________ 42 ] . .. [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः अल्लीणपमाण-जुत्तपुच्छे पडिपुन्न-सुचारु-कुम्मचलणे पंडुर-सुविसुद्ध-निद्ध-णिस्वहय-विसतिणहे छद्दते सुमेरुप्पभे नामं हत्थिराया होत्था, तत्थ णं तुमं मेहा ! बहूहिं हत्थीहि य हत्थीणियाहि य लोट्टएहि य लोट्टियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिबुडे हत्थिसहस्सणायए देसए पागट्ठी पट्टवए जूहबई वंदपरियट्टए अन्नेसिं च बहूणं एकल्लाणं हत्थिकलभाणं पाहेवच्चं जाव विहरसि 4 / तते णं तुमं मेहा ! णिचप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितराहे कामभोगतिसिए बहूहिं हत्थीहि य जाव संपरिबुडे वेयडगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निझरेसु य वियरएसु य गद्दासु य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्ललेसु य तडीसु य वियडीसु य टंकसु य कूडेसु य सिहरेसु य पभारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य वावीसु य पोक्खरिणीसु य दीहियासु य गुजालियासु. य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिनवियारे बहूहिं हत्थीहि य जाव सद्धिं संपरिबुडे बहुविह-तरुपल्लव-पउर-पाणियतणे निभए निरुब्बिग्गे सुहंसुहेणं विहरसि 5 / तते णं तुमं मेहा ! अन्नया कयाई पाउस-बरिसारत्त सरय-हेमंत-वसंतेसु कमेण पंचसु उऊसु समतिक्कतेसु गिम्हकालसमयंसि जेट्टामूलमासे पायवघंस-समुट्ठिएणं सुक्कतणपत्त-कयवर-मारुत-संजोग-दीविएणं महाभयंकरेणं हुयवहेणं वणदवजाला-संपलित्तेसु वर्णतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएसु छिन्नजालेसु श्रावयमाणेसु पोल्लरुक्खेसु अंतो 2 झियायमाणेसु मयकुहित-विणिविठ्ठ-किमिय(ण)(मव)-कद्दम-नदीवियरग-जिगण-पाणीयंतेसु वर्णतेसु भिंगारक-दीणकंदियरवेसु खर-फरस-अणि?-रिट्ट-वाहित-विद्द मग्गेसु दुमेसु तराहावस-मुक्क-पक्ख-पयडिय-जिब्भतालुय-असंपुडिततुड-पक्खिसंघेसु ससं