________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 1 ] [37 श्रब्भुन्नय-गीण-रतिय-संठित-पोहरा हिम-रयय कुदेंदुपगासं सकोरेंट-मल्लदामधवलं यायवत्तंगहाय सलील योहारेमाणी 2 चिट्ठति,ततेणं तस्स मेहस्स वुमारस्स दुवे वरतरुणीयो सिंगारागार-चारुवेसायो जाव कुसलायो सीयं दूरुहंति 2 मेहस्स कुमारस्त उभयो पाति नाणामणि-कणगरयण-महरिह-तवणिज्जुजलविचितदंडायो चिल्लियायो सुहुम-वर-दीहवालायो संखकुद-दगरय-अमयमहिय-फेणपुंज-सन्निगायो चामरायो गहाय सलीलं योहारेमाशीयो 2 चिट्ठति, तते णं तस्ल मेहकुमारस्म एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति 2 मेहस्स कुमारस्स पुरतो पुरत्थिमेणं चंदप्पभ-वइर. वेरुलिय-विम नदंडं तालविंटं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूषा सीयं दूरूहति 2 मेहस्स कुमारस्स पुः वद वखणेणं सेयं रययामयं विमलसलिलपुन्नं मत्तगय-महामुहाकितिसमाणं भिंगारं गहाय चिट्ठति 18 / तते णं तस्स मेहस्स कुमारस्स पिया कोडुबियपुरिसे सद्दावेति२ ता एवं वदासी-खिप्पामेव भो देवाणुपिया! सरिसयाणं सरिसत्तयाणं सरिबयाणं एगाभरण गहित-निजोयाणं कोडबियवरतरुणाण सहस्सं सदावेह जाव सदावते, तए णं कोडविवरतरुणपुरिमा सेणियस्स रन्नो कोडवियपुरिसेहिं सदाविया समाणा हट्ठा राहाया जाव एगाभरण-गहितणिजोया जेणामेव सेणिए राया तेणामेव उवागच्छंति 2 सेणियं रायं एवं वदामी-संदिसह णं देवाणुपिया ! जन्नं अम्हेहिं करणिज्जं 11 / तते णं से सेणिए तं कोड बिय-वर-तरणसहस्सं एवं वदासी गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहेह, तते तं वोडुबियवरतरुणसहस्सं सेणिएणं रना एवं वृत्तं संतं हट्ठ तुटुं तस्स मेंहस्स कुमारस्प्त पुरिससहस्सवाहिणीं सीयं परिवहति 20 / तए णं तस्स मेहम्स कुमारस्म पुरिमसहस्सवाहिणिं सीयं दूरूढरस समाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरितो. अहाणुपुबीए संपट्ठिया, तंजहा-सोस्थिय सिरिवच्छ