SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 488 ] [ श्रीमदाममसुधासिन्धुः :: चतुर्थो विभागः विवागाणां दस अज्झयणा पत्नत्ता पढमस्स [ भंते ! अझयणस्स सुहविवागाणां जाव संपत्तेगां के अट्ठ पराणते ?, तते गां से सुहम्मे श्रणगारे जंबू श्रणगारं एवं वयासी-एवं खलु जंबू ! तेगां कालेगां तेगां समएगां हथिसीसे नाम णगरे होत्था रिद्धस्थिमियसमिद्धे, तस्स गां हथिसीसस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ गां पुष्फकरंडए णामं उजाणो होत्था सब्बोउय-पुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए तत्थ गां कयवणमालपियस्स जक्खस्स जवखाययणो होत्था दिव्वे० 2 / तत्थ गां हत्थिसीसे णगरे अदीणसत्तू णामं राया होत्था महता जाव महिंदसारे, तस्स गां श्रदीणसत्तुस्स रन्नो धारणीपामोक्खं देवीसहस्सं पोरोहे यावि होत्था 3 / तते गां सा धारणी देवी अन्नया कयाइ तंसि तारिसगंसि वासभवगांसि(घरंसि) सीहं सुमिणो पासति जहा मेहस्स जम्मणां तहा भाणियव्वं जाव सुबाहुकुमारे जाव अलं भोगसमत्थं वा जागोंति 2 अम्मापियरो पंच पासायवडिंसगसयाई करावेंति अभुग्गय-मूसियपहसिए भवां 4 / एवं जहा महावलस्स रनो, णवरं पुप्फचूलापामोक्खायां पंचराहं रायवरकन्नयसया एगदिवसेणां पाणिं गिराहावेंति, तहेव पंचसतियो दायो जाव उप्पिं पासायवरगते फुट्ट माणेहिं जाव विहरति 5 / तेणां कालेगां तेषां समागां समगो भगवं महावीरे समोसढे समोसरणं परिसा निग्गया अदीणसत्तू निग्गते, जहा कोणिो निग्गतो सुबाहूवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहियो रायपरिसा पडिगया 6 / तते णं से सुबाहुकुमारे समगास्स भगवयो महावीरस्म अंतिए धम्म सोचा निसम्म हट्टतुट्टे उट्ठाए उट्ठति जाव एवं वयासी-सदहामि णं भंते ! निग्गंथं पारयणं पत्तियामि णं भंते ! निग्गंथं पावयगां जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव पव्वयंति, नो खलु अहं तहा संचाएमि पव्वइत्तए, अहरणं देवाणुप्पियाणं अंतिए पंचअणुब्बइयं सत्तसिक्खावइयं गिहिधम्म पडिवजामि, अहाहं देवाणु
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy