________________ श्रीमद्-विपाकसूत्रम् " श्रु० 1 अध्ययनं 9 ] [481 4 जाव मित्तणाति जाव णामधेन्ज करेंति तं होऊ णं दारिया देवदत्ता णामेगां, तए णं सा देवदत्ता पंचधातीपरिगहिया जाव परिवड्डति, तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेण रूवेण लावराणेण य जाव अतीव उकिट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तते णं सा देवदत्ता दारिया अन्नया कयाइ राहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पि अागासतलगंसि कणगतिदूसेगां कीलमाणी विहरइ 16 / इमं च णं वेसमणदत्ते राया गहाए जाव विभूसिए पास दुलाहत्ता बहाह पुरिसेहिं सद्धिं संपरिबुडे श्रासवाहिणीयाए णिजायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं विइवयति, तते णं से वेसमणे राया जाव विइवयमाणे देवदत्तं दास्यिं उप्पिं श्रागासतलगंसि कणगतिंदूसेण य कीलमाणी पासति, देवदत्ताए दारियाए रूवेण य जुब्वणेण य लावराणेण य जाव विम्हिए कोडुबियपुरिसे सद्दावेति सद्दावेत्ता एवं वयासी-कस्स णं देवाणुपिया ! एसा दारिया किं वा नामधेज्जेणं ?, तते णं ते कोडुबियपुरिसा वेसमणरायं करयल जाव एवं वयासी-एस णं सामी ! दत्तस्स. सत्थवाहस्स धूत्रा कन्नसिरीए भारियाए अत्तया देवदत्ता नामं दारिया रूवेण य जुव्वणेण य लावराणेण य उकिट्ठा उकिट्ठसरीरा, तते णं से वेसमणे राया पासवाहणियायो पडिनियत्ते समाणे अभितरटाणिज्जे पुरिसे सहावेइ अभितरहाणिज्जे पुरिसे सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! दत्तस्स धूयं कन्नसिरीए भारियाए अत्तयं देवदत्तं दारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि य सा सयंरजसुक्का 17 / तते णं ते अभितरवाणिजा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हटुट्ठा करयल जाव पडिसुणेति 2 राहाया जाव सुद्धप्पावेसाइं जाव संपरिबुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्थवाहे ते पुरिसे एजमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्टतुटे श्रासणायो ?इ आस