SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाकसूत्रम् " श्रु० 1 अध्ययनं 9 ] [481 4 जाव मित्तणाति जाव णामधेन्ज करेंति तं होऊ णं दारिया देवदत्ता णामेगां, तए णं सा देवदत्ता पंचधातीपरिगहिया जाव परिवड्डति, तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेण रूवेण लावराणेण य जाव अतीव उकिट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तते णं सा देवदत्ता दारिया अन्नया कयाइ राहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पि अागासतलगंसि कणगतिदूसेगां कीलमाणी विहरइ 16 / इमं च णं वेसमणदत्ते राया गहाए जाव विभूसिए पास दुलाहत्ता बहाह पुरिसेहिं सद्धिं संपरिबुडे श्रासवाहिणीयाए णिजायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं विइवयति, तते णं से वेसमणे राया जाव विइवयमाणे देवदत्तं दास्यिं उप्पिं श्रागासतलगंसि कणगतिंदूसेण य कीलमाणी पासति, देवदत्ताए दारियाए रूवेण य जुब्वणेण य लावराणेण य जाव विम्हिए कोडुबियपुरिसे सद्दावेति सद्दावेत्ता एवं वयासी-कस्स णं देवाणुपिया ! एसा दारिया किं वा नामधेज्जेणं ?, तते णं ते कोडुबियपुरिसा वेसमणरायं करयल जाव एवं वयासी-एस णं सामी ! दत्तस्स. सत्थवाहस्स धूत्रा कन्नसिरीए भारियाए अत्तया देवदत्ता नामं दारिया रूवेण य जुव्वणेण य लावराणेण य उकिट्ठा उकिट्ठसरीरा, तते णं से वेसमणे राया पासवाहणियायो पडिनियत्ते समाणे अभितरटाणिज्जे पुरिसे सहावेइ अभितरहाणिज्जे पुरिसे सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! दत्तस्स धूयं कन्नसिरीए भारियाए अत्तयं देवदत्तं दारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि य सा सयंरजसुक्का 17 / तते णं ते अभितरवाणिजा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हटुट्ठा करयल जाव पडिसुणेति 2 राहाया जाव सुद्धप्पावेसाइं जाव संपरिबुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्थवाहे ते पुरिसे एजमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्टतुटे श्रासणायो ?इ आस
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy