SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 32) [ श्रीमदागमसुधासिन्धुः : चतुर्थो विभागः धम्मा पच्छा पुरं च णं अवस्सविप्पजहणिजा, से के णं अम्मयात्रो! जाणंति के पुबि गमणाए के पन्छा गमणाए ?, तं इच्छामि णं अम्मयायो ! जाव पव्वतित्तए 4 / तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी-इमे ते जाया ! अजयपजय-पिउपज्जयागए सुबहु हिरन्ने य सुवराणे य कसे य दूसे यमणिमोत्तिए य संख-सिलप्पवाल-रत्तरयण-संतसारसावतिज्जे य अलाहि जाव अासत्तमायो कुलवंसायो पगाम दाउं पगामं भोत्तु पकामं परिभाएउ तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इडिसकारसमुदयं, तो पच्छा अणुभूयकल्लाणे समणस्स भगवयो महावीरस्म अंतेए पव्वइस्ससि 5 / तते णं से मेहे कुमारे अम्मापियरं एवं वदासी-तहेव णं अम्मयायो ! जगणं तं वदह इमे ते जाया ! अजग-पजग पिउपज-यागए जार तो पच्छा अणुभयकल्लाणे पब्वइ. स्ससि, एवं खलु अम्मयायो ! हिरन्ने य सुवराणे य जाव सावते जे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्ने जाव मच्चुसामन्ने सडणपडण-विद्धंसण-धम्मे पच्छा पुरं च णं अवस्स-विप्पजणिज्जे, से के णं जाणइ अम्मयायो! के जाव गमणाए तं इच्छामि णं जाव पव्वतित्तए 6 / तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहूहिं विसयाणुलोमाहिं श्रापवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य ाघवित्तए वा पन्नवित्तए वा सन्नवितए वा विनवित्तए वा ताहे विसयपडिफूलाहिं संज्मभउव्वेय-कारियाहिं पनवणाहिं पनवेमाणा एवं वदासी-एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे, अहीव एगंतदिट्टीए खुरो इव एगधाराए (एगंतधाराए) लोहमया इव जवा चावेयव्वा वालुयाकवले इव निरस्साए, गंगा इव महानदी पडिसोयगमणाएं, महास
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy