SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 474 ] [ श्रीमदागमसुधासिन्धु / / चतुर्थो विभागः समुद्ददत्ता नाम भारिया होत्था अहीण जाव पंचेंदियसरीरे, तस्स णं समुद्ददत्तस्स मच्छंधस्स पुत्ते समुद्ददत्ताए भारियाए अत्तए सोरियदत्ते नामं दारए होत्था, अहीण जाव पंचेंदियसरीरे 1 / तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पडिगया 2 / तेणं कालेणं तेणं समएणं जेट्टे सीसे जाव सोरियपुरे णगरे उच्चनीयमज्झिमकुलाई अहापजत्तं समुदाणं गहाय सोरियपुरायो नगरायो पडिनिक्खमति 3 / तस्स मच्छंधपाडगस्स अदूरसामंतेणं वीईवयमाणे महतिमहालियाए मणुस्सपरिसाए मझगयं पासति एगं पुरिसं सुक्क भुक्खं निम्मंसं अट्ठिचम्मावणद्धं किडिकिडी(किंडिया)भूयं णील-साडग-णियच्छं मच्छकंटएणं गलए अणुलग्गेणं कट्ठाई कलुणाई विसराई कूवेमाणं अभिक्खयां अभिक्खणं पूयकवले य रुहिरकवले य किमिकवले य वम्ममाणं पासति, इमे अज्झथिए ५-पुरा पोराणाणां जाव विहरति 5 / एवं संपेहेति जेणेव समणे भगवं जाव पुव्वभवपुच्छा जाव वागरगां, एवं खलु गोयमा ! तेणं कालेगां तेषां समएणां इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नाम णगरे होत्था, मित्ते राया, तस्स णं मित्तस्स रनो सिरीए नामं महाणसिए होत्था अहम्मिए जाव दुप्पडियागांदे, तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिनभति-भत्तवेयणा, कल्लाकल्लं बहवे सराहमच्छा य जाव पडागातिपडागे य अए य जाव महिसे य तित्तिरे य जाव मयूरे य जीवियायो ववरोति 2 सिरीयस्स महाणसियस्स उवणेति, अन्ने य से बहवे तित्तिरा य जाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति, अन्ने य बहवे पुरिसे दिनभति-भत्तवेयणा, ते बहवे तित्तरे य जाव मयूरे य जीवंतए चेव निष्पक्छेति सिरीयस्स महाणसियस्स उवणेति 5 / तते णं से सिरीए महाणसिए बहूगां जलयर-थलयर-खहयराणां मंसाई कप्पणीयकप्पियाई करेति, तंजहा-सराहखंडियाणि य वट्टखंडियाणि दीहखंडियाणि रहस्सखंडियाणि हिमपक्काणि य जम्मपक्काणि य वेगपकाणि य
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy