________________ 472] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः दिसं पडिगया 10 / तते णं से धन्नंतरी विज्जे तायो नरयायो अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे 2 पाडलिसंडे नगरे गंगदत्ताए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे गंगदत्ताए भारियाए तिराहं मासाणं बहुपडि. पुन्नाणं अयमेयारूवे दोहले पाउब्भूते-धनायो णं तायो जाव फले जायो णं विउलं असणं पाणं खाइमं साइमं उवक्खडाति 2 बहूहि मित्त जाव परिखुडायो तं विपुलं असणं पाणं खाइमं साइमं सुरं च 6 पुष्फ जाव गहाय पाडलिसंडं नगरं मझमज्झेणं पडिनिक्खमंति पडिनिवखमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छंति तेणेव उवागच्छित्ता पुक्खरणी श्रोगाहिति राहाता जाव पायच्छित्तायो तं विपुलं असणं पाणं खाइमं साइम बहूहि मित्तणाइ जाव सद्धिं श्रासादेति दोहलं विणयेति, एवं संपेहेइ 2 कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति 2 सागरदत्तं सत्थवाहं एवं वयासी-धन्नायो णं तायो जाव विणेति तं इच्छामि णं जाव विणित्तए 11 / तते णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयम अणुजाणति, तते णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अभणुनाया समाणी विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति तं विपुलं असणं पाणं खाइमं साइमं सुरं च 6 सुबहुं पुष्फ जाव परिगिराहावेइ बहहिं जाव राहाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव धूवं डहइ 2 जेणेव पुक्खरणी तेणेव उवागच्छति 12 / तते णं तातो मित्त जाव महिलायो गंगदत्तं सत्थवाहं सव्वालंकार-विभूसियं करेंति, तते णं सा गंगदत्ता भारिया ताहि मित्तनाईहिं अन्नाहि य बहूहिं णगरमहि. लाहिं सद्धिं तं विपुलं असणं पाणं खाइमं साइमं सुरं च 6 यासाएमाणी जाव दोहलं विणेति 2 जामेव दिसि पाउभूता तामेव दिसि पडिगया 12 / तए णं सा गंगदत्ता सत्यवाही (भारिया) पसत्थ(पुराण) दोहला तं गम्भं सुहंसुहेणं परिवहति, तते णं सा गंगदत्ता भारिया णवराहं मासाणं