SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 46. ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः' विहरिस्सति, तते णं से सगडे दारए कूटगाहे भविस्सइ अहम्मिए जाव दुप्पडियाणंदे एयकम्मे एयप्पहाणे एयविज्जे एयसमुदायारे सुबहुं पावकम्म कलिकलुसं समजिणित्ता कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए गेरइयत्ताए उववजिहिति, संसारो तहेव जाव पुढवीए 5 / से णं ततो श्रणंतरं उव्वट्टित्ता वाणारसीए नयरीए मच्छत्ताए उववजिहिति, से णं तत्थ णं मच्छबंधिएहिं वहिए तत्थेव वाणारसीए नयरीए सेट्टिकुलंसि पुत्तत्ताए पचायाहिति बोहिं पव्वइस्सति सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति 6 / निक्खेवो ! दुहविवागाणं चोत्थस्स अज्झयणस्स अयम? पन्नत्ते // सू० 22 // चोत्थं अज्झयणं समत्तं / / // इति चतुर्थमध्ययनम् // श्रु० ?--अ० 4 // // अथ बृहस्पतिदत्ताख्यं पञ्चममध्ययनम् // जइ णं भंते ! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कोसंबीनामं नयरी होत्था रिद्धस्थिमियसमिद्धे, बाहिं चंदोतरणे उजाणे सेयभद्दे जक्खे, तत्थ णं कोसंबीए नयरीए सयाणीए नामं राया होत्था महता-हिमवंत-महंत-मलय-मंदर-महिंदसारे, मियावती देवी, तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तए उदायणे णामं कुमारे होत्था बहीण जाव सव्वंगसुदरंगे जुवराया, तरस णं उदायणस्त कुमारस्स पउमावतीनामं देवी होत्या, तस्स णं सयाणीयस्स सोमदत्ते नामं पुरोहिए होत्था रिउव्वेय-जजुवेय-सामवेय-अथव्वणवेय-कुसले, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सतिदत्ते नामं दारए होत्था बहीण जाव सव्वंगसुदरंगे 1 / तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गः
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy