________________ श्रीमद्-विपाकसूत्रम् / श्रु० 1 अध्ययनं 3 ] [ 451 चोरमहिलाहिं सद्धिं संपरिवुडा राहाया जाव विभूसिया विपुलं असणां 4 सुरं च यासाएमाणा विसाएमाणा 4 विहरइ जिमियभुत्तुत्तरागया पुरिसनेवस्था सन्नद्धबद्ध जाव अाहिंडमाणी दोहलं विणेति, तते णं सा खंदसिरी भारिया संपुन्नदोहला संमाणियदोहला विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गम्भं सुहंतुहेगां परिवहति 5 / तते णं सा खंदसिरी चोरसेणावतिणी णवराहं मासाणां बहुपडिपुन्नागां दारगं पयाया, तते णं से विजयए चोरसेणावती तस्स दारगस्स महया इड्डिसकारसमुदएगां दसरत्तं ठिइवडियं करेति, तते णं से विजयए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विपुलं असणं 4 उवक्खडावेति मित्तणाति-णियग-सयण-संबंधिपरियणं यामतेति 2 जाव तस्सेव मित्तनाइ-णियग-सयण-संबंधि-परिजणस्स पुरो एवं वयासी-जम्हा णं अहं इमंसि दारगंसि गभगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेणे णामेणं 6 / तते णं से अभग्गसेणे कुमारे पंचधातीए जाव परिवड्डइ 7 // सू० 17 // तते णं से अभग्गसेणे कुमारे उम्मुक्कबालभावे यावि होत्था अट्ठ दारियायो जाव श्रठ्ठो दायो उप्पिं पासाए भुजमाणे विहरइ 1 / तते णं से विजए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते, तते गं से अभग्गसेणे कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इड्डिसक्कारसमुदएणं णीहरणं करेति 2 त्ता बहूई लोइयाई मयकिचाई करेति 2 केवइकालेणं अप्पसोए जाए यावि होत्था, तते णं ताइं पंच चोरसयाई अन्नया कयाइं अभग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया 2 चोरसेणावइत्ताए अभिसिचंति 2 / तते णं से अभग्गसेणे कुमारे चोरसेणावई जाते अहम्मिए जाव कप्पायं गेराहति, तते णं से जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघातावणाहिं ताविया समाणा अराणमन्नं सदाति 2 त्ता एवं वयासी