SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ [ श्रीमदागमसुधासिन्धुः // चतुर्थों विभागः सयात्रो गिहायो निग्गच्छित्ता हत्थिणाउरे नगरे ममझेणं जेणेव गोमंडवे तेणेव उवागते बहुणं णगरगोख्वाणं जाव वसभाण य अप्पेगइयाणं ऊहे विंदति जाव अप्पेगतियाणं काले विंदति अप्पेगइयाणं गणमराणाणं अंगोवंगाणं वियंगेति 2 जेणेव सए गिहे तेणेव आगच्छति 2 उप्पलाए कूडग्गाहिणीए उवणेति / तते णं सा उपला भारिया तेहिं बहहिं गोमंसेहि य सूलेहि य जाव सुरं च 4 श्रासाएमाणी तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुन्नदोहला संमाणियदोहला विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गभं सुहंसुहेणं परिवहइ 10 / तते णं सा उप्पला कूडग्गाहिणी अन्नया कयाई नवराहं मासाणं बहुपडिपुन्नाणं दारयं पयाया 11 // सू० 1 // तते णं तेणं दारएणं जायमेत्तेणं चेव महया महया सद्देणं विघुढे विसरे (चिचिसरे) प्रारसिते, तते णं तस्स दारगस्स पारसियसद्द सोचा निसम्म हथिणाउरे नगरे बहवे णगरगोरूवा जाव वसभा य भीया उविग्गा सव्वश्रो समंता विप्पलाइस्था 1 / तते णं तस्स दारगस्स अम्मापियरो अयमेयास्वं नामधेज करेंति, जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेयं चेव महया महया चिचीसदेणं विघुढे विस्सरे (चिच्चिसरे) श्रारसिए तते णं एयस्स दारगस्स पारसियं सह सोचा निसम्म हत्थिणाउरे बहने णगरगोरुवा जाव भीया 4 सवयो समंता विप्पलाइस्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेगां, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाते यावि होत्था 2 / तते णं से भीमे कूडग्गाहे अनया कयाई कालधम्मुणा संजुत्ते. तते णं से गोत्तासे दारए बहूगां मित्तणाइ-नियग-सयण-संबंधिपरिजणेगां सद्धिं संपरिबुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहिस्स नीहरगां करेति नीहरगां करित्ता बहूई लोइयमयकजाई करेति 3 / तते णं से सुनंदे राया गोत्तासं दारयं अन्नया कयाइ सयमेव कूडग्गाहित्ताए ठावेति, तते णं से गोत्तासे दारए कूडग्गाहे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy