________________ [श्रीमदागममुधासिन्धुः चतुर्थो विमागा जार एगदिसि एगाभिमुहा णिग्गच्छति / तते णं से कंचुइजपुरिसे समणस्स भगवश्री महावीरस्स गहियागमणपवत्तीए मेहं कुमार एवं वदासीनो खलु देवाणुपिया ! श्रज रायगिहे नयरे इंदमहेति वा जाव गिरिजत्तायो वा, जन्नं एए उग्गा जाव एगदिसि (गाभिमुहा निग्गच्छन्ति, एवं खलु देवाणु पया ! समणे भगवं महावीरे श्राइकरे तित्थकरे जाव संपाविउकामे पुव्वाणुपुवि चरमाणे गामाणुगामं दुइजमाणे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडि जाव विहरति 4 / // सूत्रं 24 // तते णं से मेहे (मेहे कुमारे) कंचुइजपुरिसस्स अंतिए एतमढे सोचा णिसम्म हट्टतुटे कोडबियपुरिसे सहावेति 2 एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटे श्रासरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेति 1 / तते णं से मेहे राहाते जाव सव्वालंकारविभूसिए चाउग्घंटे बासरहं दूरूढे समाणे सकोरंटमलदामेणं छत्तेणं धरिजमागणं महया भडबडगर-विंदारियाल-संपरिबुडे रायगिहस्स नगरस्स मज्झ मज्झेणं निग्गच्छति 2 जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति 2 त्ता समणस्स भगवश्रो महावीरस्स छत्तातिछत्तं पडागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउरघंटायो ग्रासरहाथो पचोरुहति 2 समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दव्वाणं विउ(श्रो)सरणयाए, अचित्ताणं दवाणं अविउसरणयाए, एगसाडिय-उत्तरासंग-करणेणं, चाखुप्फासे अंजलिपग्रहेणं, मणसो एगत्तीकरणेणं (एगत्तभावेणं), जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति 2 समणं 3 तिक्खुत्तो श्रादाहिणं (अयाहिणं) पदाहिणं करेति 2 वंदति णमंसइ 2 समणस्स भगवत्रो महावीरस्स णचासन्ने नातिदूरे सुस्सूममाणे नमंसमाणे अंजलियउडे अभिमुहे विणएणं पज्जुवासति 2 / तए णं समणे भगवं महावीरे मेहकुमारस्स तीसे य महतिमहालियार