________________ श्रीमद्-विपाकसूत्रम् / श्रु० 1 : अध्ययनं 1 ] [ 431 तहारूचे णाणी वा तबस्सी वा जेणं तव एसम? मम ताव रहस्सिकए तुम्भं हन्बमक्खाए जो णं तुभे जाणह ?, तते णं भगवं गोयमे मियादेवीं एवं वयासि-एवं खलु देवाणुप्पिया ! मम धम्मायरिए जाव समणे भगवं महावीरे जाव ज(त)तो णं अहं जाणामि, जावं च णं मियादेवी भगवया गोयमेण सद्धिं एयम8 संलवति तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्या 7 / तते णं सा मियादेवी भगवं गोयमं एवं वयासी-तुम्भे णं भंते ! इहं चेव चिट्ठह जा णं अहं तुम्भं मियापुत्तं दारगं उवदंसेमित्तिकट्टु जेणेव भत्तपाणघरे तेणेव उवागच्छति उबागच्छित्ता वत्थपरियट्ट करेति वत्थपरियट्ट करित्ता कट्ठसगडियं गिराहति कट्ठसगडियं गिरिहत्ता विपुलस्स असणपाणखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्त भरित्ता तं कट्ठसगडियं अणुकड्ढे माणी 2 जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयमं एवं वयासी-एह णं तुम्भे भंते ! मम (मए सद्धिं) अणुगच्छह जा णं अहं तुम्भं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठयो समणुगच्छति 8 / तते णं सा मियादेवी तं कट्टसगडियं अणुकड्डमाणी 2 जेणेव भूमिघरे तेणेव उवागच्छइ 2 ता चउप्पुडेणं वत्थेणं मुहं बंधेति मुहं बंधमाणि भगवं गोयमं एवं वयासी-तुब्भेऽवि य णं भंते ! मुहपोत्तियाए मुहं बंधह 1 / तते णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं 'बंधेति, तते णं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, तते णं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽवि णं अणिद्वतराए चेव जाव गंधे पन्नत्ते 10 / तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइम-साइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असणपागा-खाइमसाइमंसि मुच्छिते (गढिते गिद्धे अझोववन्ने) 3 तं विपुलं असणं 4 श्रासएणं श्राहारेति श्राहारित्ता