________________ श्रीमत्प्रश्नव्याकरणदशा-सूत्रम् / अध्ययनं 10 ] / 423 सोतिदियभावणाभावितो भवति अंतरप्पा मणुनाऽमणुन-सुभिदुन्भि-रागदोसप्पणिहियप्पा साहू मणवयण-कायगुत्ते संवुडे पणिहितिदिए चरेज धम्मं 1, 13 | वितियं चक्खिदिएण पासिय रूवाणि मणुन्नाई भद्दकाई सचित्ताचित्तमीसकाई बढे, पोत्थे य, चित्तकम्मे लेप्पकम्मे, सेले य, दंतकम्मे य, पंचहि वराणेहिं अणग-संठाण-संठियाई,गंठिम-वेढिम-पूरिम-संघातिमाणि, य मलाई बहुविहाणि य अहियं नयण-मण-सुहकराई, वणसंडे पव्वते य गामागरनगराणि य खुद्दिय-पुस्खरिणि-वावी-दीहिय-गुजालिय-सरसरपंतिय-सागर-बिलपंतियखादिय-नदी-सर-तलाग-वप्पिणी-फुल्लुप्पल-पउम-परिमंडियाभिरामे, अणेगसउण-गण-मिहुणविचरिए, वरमंडव-विविहभवण-तोरण-चेतिय-देवकुल-सभप्पवावसह-सुक्यसयणासण-सीय-रह-सयड-जाण-जुग्ग-संदण-नरनारिगणे य, सोम-पडिरूब-दरिसणिज्जे, अलंकित-विभूसिते, पुवकय-तवप्पभाव-सोहग्गसंपउत्ते, नड-नट्टग-जल-मल्ल-मुट्ठिय-वेलंबग-कहग-पवग-लासग-बाइक्खग-लंखमंख-तूणइल-तुबवीणिय-तालायरकरणाणि य बहूणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु मणुन्नभदएसु न तेसु समणेण सजियव्वं, न रजियव्वं, जाव न सइं च मइं च तत्था कुजा, पुणरवि चक्खिदिएण पासिय रुवाई श्रमणुनपावकाई, किं ते?, गंडि-कोढि ककुणि-उदरि-कच्छुल्ल-पइल्ल-कुज-पंगुलवामण-अंघिल्लग-एगचक्खु-विणिहय-सप्पिसल्लग-वाहिरोगपीलियं विगयाणि य मयक-कलेवराणि सकिमिण-कुहियं च दव्वरासिं अन्नेसु य एवमादिएसु श्रमणुन-पावकेसु न तेसु समणेण रूसियव् जाव न दुगुंछावत्तियावि लब्भा उप्पातेलं, एवं चम्खिदिय-भावणाभावितो भवति अंतरप्पा जाव चरेज धम्मं 2, 14 / ततियं घाणिदिएण अग्याइय गंधाति मणुन्नभद्दगाई, किं ते ?, जलयर-थलयर-सरस-पुष्फफल-पाण-भोयण-कट्ट-तगर-पत्त-चोददमणक-मरुय-एलारस-पकमंति-गोसीस-सरसचंदण-कप्पूर-लवंग-अगर-कुंकुमककोल-उसीर-सेयवंदण-सुगन्ध-सारंग-जुत्ति-वरधूववासे उउय-पिडिम-णिहारिम