SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 41] [ भीमदाममसुधासिन्धुः / चतुर्थो विभागः सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयण-काय-परिरक्खिएहि णिच श्रामरणंतं च एसो जोगो णेयन्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणामणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तिरितं किट्टितं पाणाए अणुपालियं भवति, एवं नायमुणिणा भगवया परूवियं पसिद्धं सिद्धवरसासणमिणं श्रापवियं सुदेसितं पसत्थं 14 // सू० 27 // चउत्थं संवरद्वारं समत्तं तिबेमि // 4 // // इति नवममध्ययनम् // 6 // // अथ पञ्चमसंवर-परिग्रहविरमणाख्यं दशममध्ययनम् // जंब ! अपरिग्गह-संवुडे य समणे श्रारंभ-परिग्गहातो विरते विरते कोह-माण-माया-लोभा एगे असंजमे 1 दो चेव रागदोसा 2 तिनि य दंडगारवा य गुत्तीयो तिनि तिन्नि य विराहणाश्रो 3 चत्तारि कसाया झाण-सन्ना-विकहा तहा य हुंति चउरो 4 पंच य किरियायो समितिइंदियमहब्बयाई च 5 छज्जीवनिकाया छच्च लेसायो 6 सत्त भया' 7 अट्ट य मया 8 नव चेव य बंभचेरवयगुत्ती 1 दसप्पकारे य समणधम्मे 10 एक्कारस य उवासकाणं 11 बारस य भिक्खुपडिमा 12 किरियाणा य 13 भूयगामा 14 परमाधम्मिया 15 गाहासोलसया 16 असंजम 17 श्रवंभ 18 णाय 11 असमाहिठाणा 20 सबला 21 परिसहा 22 सूयगडझयण 23 देव 24 भावण 25 उद्देस 26 गुण 27 पकप्प 28 पावसुत 21 मोहणिज्जे 30 सिद्धातिगुणा य 31 जोगसंगहे 32 तित्तीसा श्रासातणा सुरिंदा अादि एकातियं करेत्ता एक्कुत्तरियाए वडिए तीसातो जाव उ भवे एकाहिका विरतीपणिहीसु, अविरतीसु य एवमादिसु बहूसु ठाणेसु, जिणपसाहिएसु, अवितहेस, सासयभावेसु, अवट्ठिएसु संकं कंखं निराकरेता सद्दहते सासणं भगवतो अणियाणे, अगारवे, अलुद्धे,
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy