________________ 416] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः य एवमादियाणि तव-संजम-बंभचेर-घातोवघातियाई अणुचरमाणेणं बंभचेरं वज्जेयब्वाइं सव्वकालं 6 / भावेयव्वो भवइ य अंतरप्पा इमेहिं तव-नियम-सीलजोगेहिं निच्चकालं, किं ते ?-अराहाणकअदंतधावणसे पमल-जल्लधारणं मूणवय-केसलोए य खम-दम-अचेलगखुप्पिवास-लाघव सीतोसिण-कट्ठसेजा--भूमिनिसेजा-परघरपवेस-लद्धावलद्धमाणावमाणा निंदण-दंसमसग-फास-नियम-तब-गुण-विणयमादिएहिं जहा से थिरतरक होइ बंभचेरं 7 / इमं च अचंभवेर-विरमण-परिरक्खणट्टयाए पावयणं भगवया सुकहियं, पेचाभाविकं, श्रागमेसिभह, सुद्धं, नेयाउयं, अकुडिलं, अणुत्तरं सम्बदुक्खपावाण विउसवणं 8 / तस्स इमा पंच भावणाश्रो चउत्थयस्स होति प्रबंभचेर-वेरमण-परिरक्खणट्टयाए, पढमं सयणासण-घर-दुवार-अंगण-भागास-गवक्ख-साल-अभिलोयण-पच्छवत्थुकपताहणक-राहाणि काकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इत्थिकायो अभिक्खणं मोहदोस-रतिराग-वड्डणीयो कहिति य कहायो बहुविहायो तेऽवि हु वजणिज्जा, इत्थिसंसत्त-संकिलिट्ठा अन्नेवि य एवमादी अवकासा ते हु वजणिज्जा / जत्थ मणोविन्भमो वा भंगो वा भंसणा वा अट्ट रुच हुज झाणं तं तं वज्जेजवजभीरू श्रणायतणं अंतपंतवासी एवम-संतत्तवासबसही-समितिजोगेण भावितो भवति, अंतरप्पा भारतमणविरयगामधम्मे, जितेंदिए, बंभचेरगुत्ते 1, 1 / वितियं नारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता विब्बोय-विलाससंपउत्ता, हास-सिंगार-लोइयकहव्व मोहजणणी न आवाह-विवाह-वरकहाविव इत्थीणं वा सुभग-दुभगकहा चउसटिं च महिलागुणा न वन-देस-जाति-कुल-रुव-नाम-नेवत्थ-परिजणकहावि इत्थियाणं कनावि य एवमादियायो कहाश्रो सिंगारकलुणाश्रो तव-संजमबंभचेर-घातोवघातियायो अणुचरमाणेणं बंभचेरं न कहेयव्वा, न सुणेयव्वा, न चिंतेयव्वा, एवं इत्थीकह-विरति-समितिजोगेणं भावितो भवति अंतरप्पा