SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ // अहम् // पञ्चमगणभृत्श्रीमत्सुधर्मस्वामि-प्ररूपितं . . // श्रीमत्प्रश्नव्याकरण-दशांग-सूत्रम् // // 1 // अथ हिंसाकर्माश्रवाख्यं प्रथममध्ययनम् // नमो अरिहंताणं ॥(तेणं कालेणं तेणं समएणं चंपानाम नगरी होत्था, पुराणभद्दे चेइए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी। तेणं कालेणं 2 समणस्स भगवश्रो महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्ने नाणसंपन्ने देसणसंपन्ने चरित्तसंपन्ने लजासंपन्ने लाघवसंपन्ने श्रोयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे.. जियमाए जियलोभे जियनिद्दे जियइंदिए जियपरीसहे जीवियास-मरणभय विप्पमुक्के तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विजाप्पहाणे मंतप्पहाणे बंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चोदसपुव्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइजमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं उग्गिरिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति / तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अजजंबू नामं श्रणगारे कासवगोत्तेणं सत्तुस्सेहे जाव संखित्त-विपुल-तेयलेस्से अजसुहम्मस्स थेरस्स अदूरसामन्ते उट्ठजाणू जाव संजमेणं तवसा अप्पाणं भावमाणे विहरइ / तए णं .
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy