SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 360 ] - [ श्रीमदगिमसुधासिन्धुः : चतुर्थो विभागः एवामेव०, धन्नस्स नासाए अयभेयारूवे तवरूवलावराणे होत्था से जहानामते अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं अयमेयारूवे तवरूवलावराणे होत्था से जहानामते वीणाछिड्डेति वा बद्धीसगठिंड्डेति वा पासाइयतारिगा(पाभातियतारिगा)इ वा एवामेव०, धन्नस्स कराणाणं अयमेयारूवे तवरूवलावराणे होत्था से जहा नामते मूलाछल्लियाति वा वालुकच्छल्लियाति वा कारेलयच्छल्लियाति वा एवामेव०, धनस्त सीसस्स अयमेयारूवे तवरूवलावराणे होत्था से जहानामते तरुणगलाउएति वा तरुणगएलालुयत्ति वा सिराहालएति का तरुणए जाव चिट्ठति एवामेव०, धन्नस्स अणगारस्स सीसं सुवकं लुक्खं णिम्मंसं अट्ठिचम्मच्छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, णवरं उदरभायणकन्नजीहा उट्टा एएसि अट्ठी ण भन्नति चम्मच्छिरत्ताए पराणायइत्ति भन्नति 7 / धन्ने णं अणगारे णं सुक्केणं भुक्खेणं पातजंघोरुणा विगततडिकरालेणं कडिकडाहेणं पिट्ठमवस्सिएणं उदरभायणेणं जोइजमाणेहिं (जातिद्धमाणेणं, जातिजमाणेहिं) पांसुलिकडएहिं अक्खसुत्तमालाति वा गणिजमालाति वा गणेजमाणेहिं पिट्टिकरंडगसंधीहिं गंगातरंगभूएणं उरकडगदेसभाएणं सुक्कसप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातियोविव वेवमाणीए सीसघडीए पव्वादवदणकमले उभडघडामुहें उब्बुड्डणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासिस्तामीति गिलाति 3 से जहा णामते इंगालसगडियाति वा जहा खंदश्रो तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तवतेयसिरीए उवसोभेमाणे 2 चिट्ठति = // सूत्रं 3 // ते णं काले णं 2 रायगिहे णगरे गुणसिलए चेतिते सेणिए राया, ते णं काले णं 2 समणे भगवं महावीरे समोसढे, परिसा णिग्गया सेणिते निग्गते धम्मकहा परिसा पडिगया 1 / तते णं से सेणिए राया समणस्स 3 अंतिए धम्म
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy