SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 356 ] - [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः इयदसाणं दोच्चस्स वग्गस्स अयमठे पन्नत्ते, मासियाए संलेहणाए दोसुवि वग्गेसु 3 // सूत्रं 2 // // 3 // अथ ततीयो वर्गः // जति णं भंते ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं दोचस्स वग्गस्स अयमठे पन्नत्ते तच्चस्स णं भंते ! वग्गस्स अणत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अठे पन्नत्ते ?, एवं खलु जंबू ! समणेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स दस अज्झयणा पन्नत्ता, तंजहा-धराणे य सुणक्खत्ते, इसिदासे अ श्राहिते / पेल्लए रामपुत्ते य, चदिमा पिट्ठिमाइया // 1 // पेढालपुत्ते अणगारे, नवमे पुट्ठिले इ य / वेहल्ले दसमे वुत्ते, इमेते दस अाहिते // 2 // 1 / जति णं भंते ! समणेगां जाव संपत्तेणां अणुत्तरोववाइयदासगां तच्चस्त वग्गस्स दस अज्झयणा पन्नत्ता, पढमस्स गां भंते ! अज्झयणस्स समणेणं जाव संपतेणं के अट्ठ पन्नत्ते ?, एवं खलु जंबू ! ते णं काले णं 2 कागंदी णाम णगरी होत्था रिद्धस्थिमियसमिद्धा सहसंबवणे उजाणे सव्वोदुए जिसत्तू राया. तत्थ गां कागढीए नगरीप भदा णामं सत्थवाही परिवसइ अड्डा जाव अपरिभूया 2 / तीसे णं भदाए सत्थवाहीए पुत्ते धन्ने नामं दारए होत्था, यहीण जाव सुरूवे, पंचधातीपरिग्गहिते तं जहा-खीरघाती जहा महब्बले जाव बावत्तरि कलातो ग्रहीए जाव अलंभोगसमत्थे जाते यावि होत्था, तते णं सा भद्दा सत्थवाही धन्न दारयं उम्मुक्कबालभावं जाव भोगसमत्थं वावि जाणेत्ता (व वियाणित्ता) बत्तीसं पासायवडिंसते कारेति अभुग्गतमूसिते जाव तेसि मज्झे भवणं अणेगखंभसयसन्निविट्ठ जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसेणं पाणिं गेराहावेति 2 बत्तीसयो दायों जाव उप्पिं पासायवरगते फुटटेंतेहिं जाव विहरति 2 / ते णं काले णं 2 समणे भगवं महावीरे समोसढे परिसा निग्गया, राया जहा कोणितो तहा जियसत्तू णिग्गतो, तते णं तस्स
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy