SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 354 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः जाय संपत्तेणं के पट्टे पराणते ?, एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे णगरे रिद्धस्थिमियसमिद्धे गुणसिलए चेतिते, सेणिए राया धारिणीदेवी सीहो सुमिणे, जालीकुमारो जहा मेहो अट्टयो दायो जाव उप्पिं पासातवरगते फुट्टमाणेहिं मुइंगमत्थएहिं भोगभोगाई मुंजमाणे विहरति, सामी समोसढे, सेणियो णिग्गयो, जहा मेहो तहा जालीवि णिग्गतो, तहेव णिक्खंतो जहा मेहो, एकारस अंगाई अहिजति, गुणरयणं तवोकम्मं, एवं जा चेव खंदगवत्तव्वया सा चेव चिंतणा श्रापुच्छणा, थेरेहि सद्धिं विपुलं तहेव दुरूहति, नवरं सोलस वासाइं सामनपरियागं पाउणित्ता कालमासे कालं किच्चा उ8 चंदिम० सोहम्मीसाण जाव धारणञ्चुए कप्पे नव य गेवेज्जे विमाणपत्थडे उद दूरं वीतीवतित्ता विजयविमाणे देवत्ताए उबवराणे 3 / तते णं ते थेरां भगवं जालिं अणगारं कालगयं जाणेत्ता परिनियाणवत्तियं काउस्सग्गं करेंति 2 पत्तचीवराई गेगहंति तहेव श्रोयरंति जाव इमे से अायारभंडए, भंते ! त्ति भगवं गोयमे जाव एवं वयासीएवं खलु देवाणुप्पियाणं अंतेवासी जालीनामं अणगारे पगतिभदए से णं जाली अणगारे कालगते कहि गते ? कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी तहेव जघा खंदयस्स जाव कालगयस्स उड्ड' चंदिम जाव विजए विमाणे देवत्ताए उववरणे 4 / जालिस्त णं भंते ! देवस्स केवतियं कालं ठिती पराणत्ता ?, गोयमा ! बत्तीसं सागरोवमाई ठिती पराणत्ता 5 / से णं भंते ! तायो देवलोयायो घाउक्खएणं 3 कहिं गच्छिहिति 2 ?, गोयमा ! महाविदेहे वासे सिज्झिहिति, ता एवं जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमवग्गस्स पढमज्झयणस्स अयम? पण्णत्ते 6 / एवं सेसाणवि अट्ठाहं भाणियव्वं, नवरं सत्त धारिणिसुया वेहल्लवेहासा चेल्लणाए, अभए णंदाते. पाइलाणं पंचराहं सोलस वासाति सामन्नपरियातो, तिराहं बारस वासाति, दोरहं पंच वासाति, श्राइलाणं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy