________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् :: वर्गः 8 ] [345 छ8 करेति 2 सब्बकामगुणियं पारेति 2 चउत्थं करेति 2 सव्वकामगुणियं पारेति, एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए / य अहोरत्तेहिं श्रहासुत्ता जाव धाराहिया भवति, तदाणंतरं च णं दोचाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति 2 'छट्ट करेति 2 विगतिवज्जं पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवज्जं पारेति जाव पाराहिया भवति, तयाणंतरं च णं तचाए 'परिवाडीए चउत्थं करेति चउत्थं करेत्ता अलेवाडं पारेति सेसं तहेव, एवं उत्था परिवाडी नवरं सव्वपारणते थायंबिलं पारेति सेसं तं चेव,-पढमंमि सव्वकामं पारणयं बितियते विगतिवज्ज। ततियंमि अलेवाडं श्रायंबिलमो चउत्थंमि // 1 // तते णं सा काली अजा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं श्रट्ठावीसीए य दिवसेहिं ग्रहासुत्तं जाव बाराहेत्ता जेणेव अजचंदणा अजा तेणेव उवागच्छति 2 श्रजचंदणं अज्ज वंदति णमंसति 2 बहूहिं चउत्थ जाव अप्पाणं भावमाणी विहरति 3 / तते णं सा काली अजा तेणं योरालेणं जाव धमणिसंतया जाया यावि होत्था, से जहा इंगाल सगडिगाइ जाव सुहुयहुयासणे इव भासरासिपलिब्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव .2 उवसोभेमाणी 2 चिट्ठति, तते णं तीसे कालीए अजाए अन्नदा कदाइ पुञ्चरत्तावरत्तकाले अयं अभत्थिते ४-जहा खंदयस्स चिंता जहा जाव अस्थि उट्ठाणे, कम्मे बले वीरिए पुरिसकारपरक्कमे, ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीप जाव तेयसा जलते सूरे अजचंदणं अज्ज आपु. च्छित्ता अजचंदणाए अजाए अब्भणुनायाए समाणीए संलेहणाभूसणा भूसिया भत्तपाणपडियाइक्खिया पश्रोवगया कालं अणवकंखमाणे विहरेत्तएत्तिकटटु एवं संपेहेति 2 कल्लं जेणेव अजचंदणा अजा तेणेव उवागच्छति 2 अजचंदणं वंदति णमंसति 2 एवं वयासी-इच्छामि णं