SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृदशाङ्ग-सूत्रम् / वर्गः 3 ] [ 321 सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था 11 / तत्थ णं बारवतीए नगरीए सोमिले नामं माहणे परिवसति, अड्ढ रिउव्वेद जाव सुपरिनिट्ठिते यावि होत्था, तस्त णं सोमिलस्स माहणस्स सोमसिरी नामं माहणी होत्था सूमाला जाव सुरूवा, तस्स णं सोमिलस्स धूता सोमसिरोए माहणीए अत्तया सोमानामं दारिया होत्था, सोमाला जाव सुरूवा, रूवेणं जाव लावराणेणं उकिट्ठा उक्कीट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया. अन्नया कदाइ राहाता जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति 2 जेणेव रायमग्गे तेणेव उवागच्छति 2 रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठति 12 / ते णं काले णं 2 अरहा अरिट्ठनेमी समोसढे परिसा निग्गया, तते णं से कराहे वासुदेवे इमीसे कहाए लट्ठ समाणे राहाते जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरंगते सकोरंट-मल्लदामेणं छत्तेणं धरेजमाणेणं सेअवरचामराहिं उद्धृब्बमाणीहिं बारखईए नयरीए मझमज्झेणं अरहतो अरिहनेमिस्स पायवंदते णिग्गच्छमाणे सोमं दारियं पासति 2 सोमाए दारियाए रूवेण य जोवणेण य लावराणेण य जाव विम्हिए, तए णं कराहे वासुदेवे कोडुबियपुरिसे सहावेइ 2 एवं वदासि-गच्छह णं तुभे देवाणुप्पिया सोमिलं माहणं जायित्ता सोमं दारियं गेराहह 2 कन्नतेउरंसि पक्खिवह, तते णं एसा गयसुकुमालस्प्त कुमारस्स भारिया भविस्सति, तते णं कोडबिय जाव पक्खिवंति 13 / तते णं से कराहे वासुदेवे बारवतीए नगरीए मझमज्झणं निग्गच्छति णिग्गच्छित्ता जेणेव सहसंबवणे उजाणे जाव पज्जुवासति, तते णं अरह। अरिटुनेमी कराहस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहाए कराहे पडिगते 14 / तते णं से गयसुकुमाले अरहतो अरिट्टनेमिस्स अंतियं धम्मं सोचा जं नवरं अम्मापियरं. आपुच्छामि, जहा मेहो महेलियावज्जं जाव
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy