SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् . वर्गः 3 ] [ 315 चंपगवरपायवे सुहंसुहेणं परिवड्डति 3 / तते णं तं अणियसं कुमारं सातिरेगग्रवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अणियसं कुमारं उम्मुक्बालभावं जाणेत्ता अम्मापियरो सरिसियाणं जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसे पाणिं गेराहावेंति, तते णं से नागे गाहावती श्रणीयसस्स कुमारस्स इमं एयाख्वं पीतिदाणं दलयति, तंजहाबत्तीसं हिरनकोडीयो जहा महब्बलस्स जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगयत्थएहिं भोगभोगाई भुजमाणे विहरति 4 / ते णं काले णं 2 अरहा अरिट्ठ जाव समोसढे सिविणे उजाणे जहा जाव विहरति परिसा णिग्गया, तते णं तस्स अणीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाइं चोइस पुव्वाइं अहिजति वीसं वासातिं परिताबो सेसं तहेव जाव सेत्तुञ्ज पवते मासियाए संलेहणाए जाव सिद्धे 5 / एवं खलु जंबू ! समणेणं जाव संपत्तेगां अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमश्रज्झयणस्स अयम? पन्नत्ते, एवं जहा अणीयसे एवं सेसावि अणंतसेणे जाव सत्तुसेणे छअभयणा एकगमा बत्तीसदो दायो वीसं वासा परियातो चोइस सेत्तुञ्ज सिद्धा 5 // सू० 4 // छ?मज्झयणं समत्तं // ते णं काले णं 2 बारवतीए नयरीए जहा पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोदस पुव्वा वीसं वासा परिताबो सेसं जहा गोयमस्स जाव सेत्तुळे सिद्धे // सू० 5 // जति उक्खेश्रो अट्ठमस्स एवं खलु जंबू ! ते णं काले णं 2 बारवतीए नगरीए जहा पढमे जाव अरहा अरिट्ठनेमी सामी समोसढे 1 / ते गां काले गां 2 थरहतो अरिट्ठनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरित्तया सरिव्वया नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासा सिरिवच्छंकियवच्छा. कुसुमकुंडलभद्दलया नलकुम्बरसमाणा, तते णं ते छ श्रणगारा जं चेव दिवस मुडा भवेत्ता अगारात्रो अणगारियं पव्वतिया
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy