________________ श्रीज्ञानाधर्मकथाङ्ग-सूत्रम् ) .. [17 जितंगीयो (सेयवरचामरेहिं उडुबमाणीहिं 2) सेणिएणं रन्ना सद्धिं हत्थिखंधवरगएणं पिट्ठो समगुगच्छमाणीयो चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिरणं रहाणिएणं पायत्ताणीएणं सब्बड्डीए सबजुइए जाव निग्यो तणादियरवेणं रायगिहं नगरं सिंघाडग-तियचउकचच्चर-चउम्सुह-महााह-पहेसु बासितसित्त-सुचिय-संमजियोवलित्तं नाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीयो नागरजणेणं अभिणंदिजमाणीयो गुच्छ-लया-रुक्खगुम्म-वल्लि-गुच्छ श्रोच्छाइयं सुरम्मं वेभारगिरि-कडग-पायमूलं सव्वश्रो समंता (पोलोएमाणीयो 2) श्राहिंडेमाणीयो 2 दोहलं विणियंति, तं जइ णं अहमवि मेहसु अभुवगएसु जाव दोहलं विणिज्जामि // सूत्रं 13 // तए णं सा धारिणी देवी तंसि दोहलंसि अविणिजमाणंसि असंपन्नदोहला असंपुन्नदोहला असंमाणियदोहल्ला सुक्का भुवखा णिम्मंसा श्रोलुग्गा श्रोलग्गसरीरा पमइलदुब्बला किलंता श्रोमंथिय-वयणनयणकमला पंडुइयमुही करयलमलियब्व चंपगमाला णित्तेया दीणविवराणवयणा जहोचियपुष्पगंध-मल्लालंकारहारं अभिनसमाणी कीडारमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया श्रोहयमणसंकप्पा जाव झियायइ 1 / तते णं तीसे धारिणीए. देवीए अंगपडियारियायो अभितरियायो दासचेडीयायो धारिणीं देवीं भोलुग्गं जाव झियायमाणिं पासंति पासित्ता एवं वदासी-किगणं तुमे देवाणुप्पिए ! भोलुग्गा श्रोलुग्गसरीरा जाव झियायसि ? 2 / तते णं सा धारणी देवी ताहिं अंगपडियारियाहिं अभितरियाहिं दासचेडियाहिं एवं वुत्ता समाणी (तायो चेडीयो) नो अाढाति णो य परियाणाति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति 3 / ततेणं तायो अंगपडियारियायो अभितरियायो दासचेडियायो धारिणीं देवीं दोच्चपि तच्चमि एवं वयासी-किन्नं तुमे देवाणुप्पिए!श्रोलुग्गा भोलुग्गसरीरा