________________ [ भीमागमसुधासिन्धुः / चतुर्थो विभागः लाभो ते देवाणु पिए :, रजलाभो ते देवाणुप्पिए ! भोगलाभो ते देवाणुप्पिए!, सोक्ख नाभो ते देवाणुप्पिए !, एवं खलु तुमं देवाणुपिए ! नवराहं मासाणं बहुपडि उन्नाणं अट्ठमाण य रादिदियाणं विक्कताणं अम्ह कुलके(हे)उं कुलदीवं कुलपवयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकरं कुलाधारं कुलपावं कुलविवद्धणकरं सुकुमालपाणिपायं जार दारयं पयाहिसि, सेवि य णं दारए उम्मुक-बालभावे विनाय-परिणयमेत्ते जोवणगमणुपत्ते सूरे वीरे विवक्ते विच्छिन्नविपुलबलवाहणे रजवती रया भविस्सइ, तं उराले णं तुमे देवीए सुमिणे दि8 जाव आरोग्गतुहितीहाउ-कल्लाणकारए णं तुमे देवी! सुमिणे दि?त्तिकठ्ठ भुजो 2 अणुव्हेइ // सू० 10 // तते णं सा धारणी देवी सेणिएणं रना एवं वुत्ता समाणी हट्टतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिं कटु एवं वदासी एवमेयं देवाणुप्पिया ! तहमेयं श्रवितहमेयं असंदिद्धमेयं इच्छियमेयं देवाणुप्पियः ! पडिच्छियमेयं इच्छियाडिच्छियमेयं सच्चे णं एस अट्टे जं णं तुम्भे वदहत्ति कटु तं सुमिणं सम्म पडिच्छइ पडिच्छइत्ता सेणिएणं रन्ना अब्भणुराणाया समाणी णाणाम.ण-कण,गरयणभत्तिचित्तायो भहातणायो अभुटेइ अभुटेता जेणेव सए संयणिज्जे तेणेव आगञ्छइ 2 ता सयंसि सयणिज्जसि निनीयइ, निमीयइत्ता एवं वदासी मा मे से उत्तमे पहाणे मंगले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकटु देवय-गुरुजणसंवद्धाहिं पसत्थाहिं धम्मियाहि कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ॥सू० 11 // तए णं सेणिए राया पच्चूमकालममयंसि कोडंविधपुरिसे सद्दावेइ सदावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उबट्टाणसालं अज सविसेसं परमरम्मं. गंधोदग सित्त-सुइय-संमजिग्रोवलित्तं पंचवन्न-सरससुरभि-मुक-पुष्फ-पुंजोबयार-कलियं कालागरु-पररकुंदुरुक-तुरुकधूव-डझंत-मघमघंत-गंधुद्धयाभिरामं सुगंधवरगंधियं गंधव