SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययन 16 ] [ 187 विते 3 / तते गां ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमटुं सोचा निसम्म प्रासुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव आगच्छंति 2 णागसिरी माहणीं एवं वदासी-हं भो ! नागसिरी ! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुराणचाउद्दसे धिरत्थु णं तव अधन्नाए अपुनाए जाव णिंबोलियाते जाए गां तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालतिएगां जाव. ववरोविते, उच्चावएहि अकोसणाहिं अकोसंति, उचावयाहिं उद्धंसणाहिं उद्धंसेंति, उचावयाहिं णिब्भस्थणाहिं णिभत्थंति, उच्चावयाहिं णिच्छोडणाहिं निच्छोडेंति तज्जेति तालेंति तज्जेत्ता तालेत्ता सयातो गिहातो निच्छुभंति 4 / तते गां सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडग-तिय-चउक-चच्चर-चउम्मुहमहापहपहेसु बहुजणेणं हीलिजमाणी खिसिन्जमाणी निंदिजमाणी गरहिजमाणी तजिजमाणी पव्वहिज्जमाणी धिकारिजमाणी थुक्कारिजमाणी कत्थइ अणां वा निलयं वा अलभमाणी 2 दंडीखंडनिवसणा खंड-मल्लय-खंडघडगहत्थगया फुट्टह-डाहड-सीसा मच्छिया-चडगरेगां अनिजमाणमग्गा गेहंगेहेगां देहंबलियाए वित्तिं कप्पेमाणी विहरति 5 / तते गां तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयायंका पाउन्भूया, तंजहा-सासे कासे जोणिसूले जाव काढे, तए गां सा नागसिरी माहणी सोलसहिं रोयायंकेहिं अभिभूता समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्टीए पुढवीए उक्कोसेणं बावीस सागरोवम-द्वितीएसु नरएसु नेरइयत्ताते उववन्ना 6 / सा णं तोऽणंतरंसि उव्वट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहववतिए कालमासे कालं किच्चा अहेसत्तमीए पुढवीए उक्कोसाए तित्तीसं सागरोवम-द्वितीएसु नेरइएसु उववन्ना, सा णं ततोऽणंतरं उव्वट्टित्ता दोच्चपि मच्छेसु उववज्जति, तत्थविय णं सत्थवज्झा दाहवक्कंतीए दोच्चपि अहे सत्तमीए पुढवीए उक्कोसं तेत्तीस-सागरोवम-ट्टितीएसु नेरइएसु उववजति, सा णं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy