________________ 176 ] [ श्रीमदागमसुधासिन्धुः चतुर्थो विभागः खलु अहं सह पुत्तेहिं अपुत्ते को मेऽदं सदहिस्सति ? सह मित्तेहिं अमित्ते को मेऽदं सदहिस्सति ? एवं अत्थेणां दारेगां दासेहिं परिजणेगां / एवं खलु तेयलिपुत्ते गां अ. कणगज्जएगां रना अवज्झाएगां समाणेगां तेयलिपुत्ते तालपुडगे विसे यासगंसि पक्खित्ते सेविय णो कमति को मेयं सदहिस्सति ?, तेतलिपुत्ते नीलुप्पल जाव खंधंसि श्रोहरिए तत्थविय से धारा श्रोपल्ला को मेदं सदहिस्सति ?, तेतलिपुत्तस्स पासगं गीवाए वंधेत्ता जाव रज्जू छिन्ना को मेदं सदहिस्सति ?, तेतलिपुत्ते महासिलयं जाव बंधित्ता प्रस्थाह जाव उदगंसि अप्पा मुक्के तत्थविय णं थाहे जाए को मेयं सदहिस्सति ?, तेतलिपुत्ते सुक्कंसि तणकूडे अग्गी विज्झाए को मेदं सदहिस्सति ?, श्रोहतमणसंकप्पे जाव झियाइ 8 / तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति 2 तेतलिपुत्तस्स अदूरसामंते ठिचा एवं वयासी-हं भो ! तेतलिपुत्ता ! पुरतो पवाए पिट्टनो हत्थिभयं दुहयो अचक्खुफासे मज्झे सराणि वरिसयंतिगामे,पलिते रन्ने झियाति रन्ने पलिते गामे झियाति, पाउसो ! तेतलिपुत्ता ! कयो वयामो ?, तते गां से तेतलिपुत्ते पोट्टिलं एवं वयासी-भीयस्स खलु भो ! पवजा सरगां उक्कंट्टियस्स सद्दे सगमणां छुहियस्स श्रन्नं तिसियस्स पाणां अाउरस्स भेसज्जं माइयस्स रहस्सं अभिजुतस्स पच्चयकरणां श्रद्धाणपरिसंतस्स वाहणगमगां तरिउकामस्स पवहां किच्चं परं अभियोजितुकामस्स सहायकिच्चं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि ण भवति 1 / तते गां से पोट्टिले देवे तेयलिपुत्तं अमच्चं एवं वयासी-सुट्ठ 2 गां तुमं तेतलिपुत्ता ! एयमट्ठ पायाणिहित्तिकटु दोच्चंपि तच्चपि एवं वयइ 2 जामेव दिसिं पाउठभूए तामेव दिसिं पडिगए 10 // सूत्रं 108 // तते गां तस्स तेयलिपुत्तस्स सुभेणां परिणामेणां जाइसरणे समुप्पन्ने, तते गां तस्स तेयलिपुत्तस्स अयमेयारूवे अब्भत्थिते 5 समुष्पजिज्जा-एवं खलु अहं इहेव जंबुद्दीवे 2 महाविदेहे वासे पोवखलावतीविजये