________________ 1 104 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः सम्माणेहि इंतं अब्भुट्टोहि ठियं पज्जुवासाहि वच्चंतं पडिसंसाहेहि श्रद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि 5 / तते णं से कणगझए पउमावतीए तहत्ति पडिसुणेति जाव भोगं च से वड्ढति 6 // सूत्रं 107 // तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खयां 2 केवलिपन्नत्ते धम्मे संबोहेति, नो चेव णं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स इमेयारूवे श्रभत्थिते ५-एवं खलु कणगज्झए राया तेयलिपुत्तं श्रादाति जाव भोगं च संवड्ोति तते णं से तेतली अभिक्खणां 2 संबोहिजमाणेवि धम्मे नो संबुज्झति, तं सेयं खलु कणगझयं तेतलिपुत्तातो विप्परिणामेत्तएत्तिकटु एवं संपेहेति 2 ता कणगझयं तेतलिपुत्तातो विप्परिणामेइ 1 / तते णं तेतलिपुत्ते कल्लं राहाते जाव पायच्छित्ते ग्रासखंधवरगए बहूहिं पुरिसेहिं सद्धिं संपरिवुडे सातो गिहातो निग्गच्छति 2 जेणेव कणगझए राया तेणेव पहारेत्थ गमणाए, तते णं तेतलिपुत्तं अमच्चं जे जहा बहवे राईसरतलवर जाव पभियत्रो पांसंति ते तहव थाढायंति परिजाणंति अब्भुटुंति 2 अंजलिपरिग्गहं करेंति इटाहिं कंताहिं जाव वग्गूहिं पालवेमाणा य संलवेमाणा य पुरतो यं पिट्टतो य पासतो य मग्गतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कणगझए तेणेव उवागच्छति, तते णं कणगझए तेतलिपुत्तं एजमाणं पासति 2 नो श्राढाति नो परियाणाति नो अब्भुट्ठति अणाढायमाणे 3 परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगझयस्स रन्नो अंजलिं करेइ 2 / तते णं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगझयं विप्परिणयं जाणित्ता भीते जाव संजातभए एवं वयासी-रु? णं ममं कणगज्मए राया, हीणे णं मम कणगज्झए राया, अवज्झाए (दुज्झाए) णं कणगज्झए, तं ण नजइ णं मम केणइ कुमारेण मारेहितित्तिकटु भीते तत्थे य जाव सणियं 2 पचोसक्केति 2