________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं 13 ] [ 156 इमीसे कहाए लट्ठ समाणे गहाए पायचारेणं जाव पज्जुवासति, णंदे धम्मं सोचा समणोवासाए जाते, तते णं अहं रायगिहायो पडिनिक्खन्ते बहिया जणवयविहारं विहरामि 5 / तते णं से णंदे मणियारसेट्ठी अन्नया कदाइ असाहुदंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सू. सणाए य सम्मत्तपनवेहि परिहायमाणेहिं 2 मिच्छत्तपजवेहिं परिवड्डमाणेहिं 2 मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था 6 / तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्टामूलंसि मासंसि अट्ठमभत्तं परिगेगहति 2 पोसहसालाए जाव विहरति, तते णं णंदस्स अट्ठमभत्तंसि परिणममाणांसि तगहाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अभत्थिते ५-धन्ना गां ते जाव ईसरपभितयो जेसिं गां रायगिहस्स बहिया बहूयो वावीतो पोक्खरणीयो जाव सरसरपंतियायो जत्थ णं बहुजणो गहाति य पियति य पाणियं च संवहति, तं सेयं खलु ममं कल्लं पाउप्पभायाए सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपव्ययस्त अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्तएत्तिकटु एवं संपेहेति 2 कल्लं पाउप्पभायाए जाव पोसहं पारेति 2 राहाते कयबलिकम्मे मित्तणाइ जाव संपरिखुडे महत्थं जाव पाहुडं रायारिहं गेराहति 2 जेणेव सेणिए राया तेणेव उवागच्छति 2 जाव पाहुडं उवट्ठवेति 2 एवं वयासी-इच्छामी णं सामी ! तुम्भेहिं अब्भणुन्नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, यहासुहं देवाणुप्पिया 7 / तते णं णंदे सेणिएणं रना अब्भणुराणाते समाणे हट्ट. तु? रायगिहं मझमज्झेणं निग्गच्छति 2 वत्थुपाढयरोइयंसि भूमिभागंसि णंदं पोक्खरणिं खणाविउं पयत्ते यावि होत्था, तते णं सा णंदा पोक्खरणी अणुपुव्वेणं खणमाणा 2 पोक्खरणी जाया यावि होत्या चाउकोणा समतीरा अणुपुव्व-सुजाय-वप्प-सीयलजला संछराण-पत्त-बिस-मुणाला बहुप्पल