________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् : अध्ययनं 12 ] [ 157 भेमाणे विहरति 23 / तेणं कालेणं 2 थेरागमणां जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जं णवरं जियसत्तु श्रापच्छामि जाव पव्वयामि, अहासुहं देवाणुप्पिया 24 / तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवागच्छति 2 एवं वयासी-एवं खलु सामी ! मए थेराणं अंतिए धम्मे निसन्ते सेऽविय धम्मे इच्छिए पडिच्छिए इच्छियपडिच्छिए, तए णं अहं सामी ! संसारभउबिग्गे भीए. जाव इच्छामि णं तुब्भेहिं अब्भगुन्नाए समाणे थेराणं अंतिए जाव पव्वइत्तए 25 / तते णं जितसत्तू सुबुद्धिं एवं वयासी-अच्छासु ताव देवाणुप्पिया ! कतिवयातिं वासाइं उरालाति जाव भुजमाणा ततो पच्छा एगयो थेराणं अंतिए मुडे भवित्ता जाव पवइस्लामो 26 / तते णं सुबुद्धी जितसत्तुस्स एयमट्ठ पडिसुणेति, तते णं तस्स जितसत्तुस्स सुबुद्धीणा सद्धिं विपुलाइं माणुस्सगाई कामभोगाई पञ्चणुब्भवमाणस्स दुवालस वासाई वीतिक्कंताई 27 / तेणं कालेणं 2 थेरागमणां तते णं जितसत्तू धम्मं सोचा एवं जं नवरं देवाणुप्पिया ! सुबुद्धिं शमच्चं आमंतेमि जेट्टपुत्तं रज्जे ठवेमि, तए णं तुभं जाव पव्वयामि, ग्रहासुहं देवाणुप्पिया ! 28 ।तते णं जितसत्तू जेणेव सए गिहे तेणेव उवागच्छति 2 सुबुद्धिं सदावेति 2 एवं वयासी-एवं खलु मए थेराणं जाव परग्जामि, तुमणं किं करेसि ?, तते णं सुबुद्धी जितसतुं एवं क्यासीजाव के० अन्ने थाहारे वा जाव पव्वयामि, तं जति णं देवाणुप्पिया ! जाव पव्वयह गच्छह णं देवाणुप्पिया ! जेट्टपुत्तं च कुडुबे पवेहि 2 सीयं दुरुहित्तायां ममं अंतिए सीया जाव पाउब्भवेति, तते गां सुबुद्धीए सीया जाव पाउम्भवइ 21 / तते णं जितसत्तू कोडंबियपुरिसे सहावेति 2 एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वतिए 30 / तते णं जितसत्तू एकारस अंगाई अहिजति बहूणि