SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 18] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः महावुट्टिकायंसि निवइयंसि बहवे केदारे सुपरिकम्मियं करेंति जाव लुणेति 2 संवहंति 2 खलयं करेंति 2 मलेति जाव बहवे कुभा जाया, तते णं ते कोडुबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया 16 / तते णं तस्स धराणस्स पंचमयंसि संवच्छरंसि परिणममाणं स पुबरतावरत्त-कालसमयंसि इमेयारूवे अब्भस्थिए जाव समुप्पजित्था-एवं खलु मम इयो अतीते पंचमे संवच्छरे चउराहं सुराहाणं परिक्खणट्ठयाए ते पंच सालिग्रक्खता हत्थे दिना तं सेयं खलु मम कल्लं जाव जलंते पंच सालिग्रक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संवडिया जावत्तिकटु एवं संपेहेति 2 कल्लं जाव जलंत विपुलं असणं 4 जाव मित्तनाय-निगम-सयण-संबंधिपरिजणं चउराह य सुराहाणं कुलघर जाव सम्माणित्ता तस्सेव मित्तनायनियग-सयण-संबंधि-परिजणस्स चउराह य सुराहाणं कुलघरवग्गस्स पुरयो जेट्ठ उभियं सदावेइ 2 ता एवं वयासी-एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्तनायनियग-सयण-संबंधि-परिजणस्स चउराह य सुराहाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिग्रक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालियअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिजाएजासित्तिक? तं हत्थंसि दलयामि, से नूणं पुत्ता ! अत्थे सम? ?, हंता अत्थि, तन्नं पुत्ता ! मम ते सालिअक्खए पडिनिजाएहि 17 / तते णं सा उज्झितिया एयम४ धराणस्स पडिसुणेति 2 जेणेव कोट्ठागारं तेणेव उवागच्छति 2 पल्लातो पंच सालिक्खए गेराहति 2 जेणेव धरणे सत्थवाहे तेणेव उवागच्छति 2 धरणं सस्थवाहं एवं वदासी-एए णं ते पंच सालिअक्खएत्तिकटु धरणस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धरणे उझियं सवहसावियं करेति 2 एवं वयासी-किरणं पुत्ता ! एए ते चेव पंच
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy