________________ 66 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः तुमं णं पुत्ता ! मम हत्यायो इमे पंच सालिग्रक्खए गेराहाहि 2 अणुपुव्वेणं सारक्वेमाणी संगोवेमाणी विहराहि, जया णंऽहं पुत्ता ! तुम इमे पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिग्रक्खए पडिदिजाएजासित्तिकटु सुगहाए हत्थे दलयति 2 पडिविसज्जेति 6 / तते णं सा उमिया धराणस्स तहत्ति एयमट्ठ पडिसुणेति 2 धराणस्स सत्यवाहस्स हत्थायो ते पंच सालिअक्खए गेराहति 2 एगंतमवकमति एगंतमवकमियाए इमेयारूवे अभत्थिए जाव समुप्पजित्था-एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीणं पडिपुराणा चिट्ठति, तं जया णं ममं तायो इमे पंच सालिअक्खए जाएस्सति तया णं अहं पल्लंतरात्रो अन्ने पंच सालिग्रक्खए गहाय दाहामित्तिकट्टु एवं संपेहेइ 2 तं पंच सांलिअक्खए एगते एडेति 2 सकम्मसंजुत्ता जाया यावि होत्था 7 / एवं भोगवतियाएवि, णवरं सा छोल्लेति 2 अणुगिलति(फोल्लेइ) 2 सकम्मसंजुत्ता जाया 8 / एवं रक्खियावि, नवरं गेहति 2 इमेयारूवे अभथिए जाव समुप्पजित्था एवं खलु मम तायो इमस्स मित्तनाति-नियग-सयणसंबंधि-परिजणस्त चउराह य सुराहाणं कुलघरवग्गस्स य पुरतो सदावेत्ता एवं वदासी-तुमण्णं पुत्ता ! मम हत्थायो जाव पडिदिजाएंजासित्तिकटु मम हत्थंसि पंच सालिअक्खए दलयति तं भवियवमेत्य कारणेणंतिकटु एवं संपेहेति 2 ते पंच सालिअक्खए सुद्धे वत्थे बंधइ 2 रयणकरंडियाए पक्खिवेइ 2 ऊसीसामूले ठावेइ 2 तिसंझ पडिजागरमाणी विहरइ 1 / तए णं से धरणे सत्थवाहे तस्सेव मित्त जाव चउत्थिं रोहिणीयं सुराहं सदावेति 2 जाव तं भवियव्वं एस्थ कारणेणं तं सेयं खलु मम एए पंच सालियक्खए सारक्खेमाणीए संगोवेमाणीए संवड्ढे माणीएत्तिकटु एवं संपेहेति 2 कुलघरपुरिसे सदावेति 2 एवं वदासी-तुब्भे णं देवाणुप्पिया! एते पंच सालिक्खए गेराहह 2 पढमपाउसंसि महावुट्टिकायंसि निवइयंसि समाणंसि