SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं 5 ] [85 समणोवासए जाते अहिगयजीवाजीवे जाव पडिलामेमाणे विहरति, तए गां तस्त सुयस्स परिव्वायगस्त इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु सुदंसणेणां सोयं धम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने, तं सेयं खलु मम सुदंसणस्स दिट्टि वामेत्तए, पुणरवि सोयमूलए धम्मे बाघवित्तएत्तिकटु एवं संपेहेति 2 परिव्वायगसहस्सेगां सद्धिं जेणेव सोगंधिया नगरी जेणेव परिवायगावसहे तेणेव उवागच्छति 2 परिवायगावसहंसि भंडनिक्खेवं करेति 2 धाउरत्तवत्थपरिहिते पविरलपरिवायगेगां सद्धिं संपरिबुडे परिव्वायगावसहायो पडि. निक्खमति 2 सोगंधियाए नयरीए मज्झमज्झेणां जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति, तते णं से सुदंसणे तं सुयं एजमाणां पासति 2 नो अब्भुट्ठोति नो पञ्चुग्गच्छति णो अाढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति 1 / तए णां से सुए परिव्वायए सुदंसणं श्रणब्भुट्टियं जाव पासित्ता एवं वदासी-तुमं णं सुदंसणा! अन्नदा ममं एजमाणं पासित्ता अब्भुट्टेसि जाव वंदसि, इयाणिं सुदंसणा ! तुमं ममं एजमाणं पासित्ता जाव णो वंदसि,तं कस्स णं तुमे सुदंसणा ! इमेयाख्वे विणयमूलधम्मे पडिवन्ने ?, तते गां से सुदंसणे सुरणां परिव्वायएगां एवं वुत्ते समाणे भासणायो अब्भुटठेति 2 करयल-परिगहिय-दसराहं जाव सुयं परिवायगं एवं वदासी-एवं खलु देवाणुप्पिया ! अरहतो अरिट्टनेमिस्स अंतेवासी थावच्चापुत्ते नाम अणगारे जाव इहमागए इह चेव नीलासोए उजाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने 10 / तते गां से सुए परिवायए सुदंसगां एवं वदासी-तं गच्छामो णं सुदंसणा ! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउब्भवामो इमाइं च गां एयारूवातिं अट्ठाई हेऊई पसिणातिं कारणाति वागरणातिं पुच्छामो, तं जइ गां मे से इमाइं अट्ठातिं जाव वागरति तते गां अहं वंदामि नमसामि, अह मे से इमाति अट्टातिं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy