SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र :: शतकं 15 :: उद्देशकः 1] [511 साहिए 16 / एवामेव पाणंदा ! तववि धम्मायरिएणं धम्मोवएमएणं समणेणं नायपुत्तेणं अोराले परियाए श्रासाइए पोराला कित्तिवन्नसद्दसिलोगा सदेवमणुयासुरे लोए पुवंति गुव्वंति थुब्वंति इति खलु समणे भगवं महावीरे 2, तं जदि मे से अजज किंचिवि वदति तो णं तवेणं तेएणं एगाहच्वं कूडाहच्चं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमं च णं पाणंदा ! सारक्खामि संगोवामि जहा वा से वणिए तेसि वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए जाव साहिए, तं गच्छ णं तुमं पाणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमट्ठ परिकहेहि 17 / तए णं से आणंदे थेरे गोलालेणं मंखलिपुत्रेणं एवं वुत्ते समाणे भीए जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियायो हालाहलाए कुंभकारीए कुंभकारावणायो पडिनिक्वमति 2 सिग्धं तुरियं सावत्थि नगरि मझमझेणं निग्गच्छइ 2 जेणेव कोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 समणं भगवं महावीरं तिखत्तो श्रायाहिणां पयाहिणां करेति 2 वंदति नमंसति 2 एवं वयासी-एवं खलु ग्रहं भंते ! छट्टक्खमण-पारणगंसि तुज्झेहिं अब्भगन्नाए समाणे सावत्थीए नगरीए उच्चनीय जाव अडमाणे हालाहलाए कुंभकारीए जाव वीयीवयामि, तए णं गोसाले मंखलिपुत्ते ममं हालाहलाए जाव पासित्ता एवं वयासी-एहि ताव आणंदा ! इयो एगं महं उमियं निसामेहि, तए णं अहं गोसालेणं मखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुभकारीए कुंभकारावणे जेणेव गोमाले मंखलिपुत्ते तेणेव उवागच्छामि, तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी-एवं खलु आणंदा ! इयो चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं साहिए तं गच्छ णं तुमं पाणंदा ! धम्मायरियस्स धम्मोवएसगस्स जाव परिकहेहि 18 // सू० 547 // तं पभू णं
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy