________________ 508 ] [ श्रीमदागमसुधासिन्धु :: तृतीयो विभागः मंखलिपुत्ते पाणंदं थेरं एवं वयासी-एवं खलु पाणंदा ! इतो चिरातीयाए अद्धाए केइ उच्चावगा वणिया प्रत्ययस्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए णाणाविह-विउल-पणिय भंडमायाए सगडीसागडेणं सुबहुं भत्तयाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्टा 4 / तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायांए दीहमखाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे 2 खीणे 5 / तए णं ते वणिया खीणोदता समाणा तराहाए परिभवमाणा (परब्भवमाणा) अन्नमन्ने सहावेंति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! श्रम्हं इमीसे अगामियाए जाव अडवीए किचि देसं अणुप्पत्ताणं समाणाणं : से पुश्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे परिभुजेमाणे खीणे तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अड़वीए उदगस्स सव्वश्रो समंता मग्गणगवेसणं करेत्तएत्तिकटु अन्नमन्नस्त अंतिए एयमटुं पडिसुणेति 2 तीसेणं अगामियाए जाव अडवीए उदगस्स सव्वो समंता मग्गणगवेसणं करेंति उदगस्स सव्वश्रो समंता मग्गणगवसणं करे-. .. माणा एगं महं वणसंड श्रासादेति किराहं किराहोभासं जावं निकुंरंबभूयं पासादीयं जाव पडिरूवं, तस्स णं वणसंडस्स बहुमझदेसमाए एत्थ णं महेगं वम्मियं श्रासादेंति, तस्स णं वम्मियस्त चत्तारि वप्पुयो अब्भुग्गयायो अभिनिसढायो तिरियं सुसंपग्गहियायो अहे पन्नगद्धरूवायो पन्नगद्धसंगण-संठियायो पासादीयायो जाव पडिरूवायो 6 / तए णं ते वाणिया हट्टतुट्ठ जाव अन्नमन्नं सदावेंति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे इमीसे अगामियाए जाव सवयो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे श्रासादिए किराहे किराहोभासे इमस्स णं वर्णसंडस्स बहुमज्झदेसभाए इमे वम्मीए प्रासादिए इमस्स ण वम्मीयस्स चत्तारि वप्पुत्रो अब्भु.